Difference between revisions of "FrontAccounting-2.4.7/C2/Overview-of-FrontAccounting/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 | '''Time''' | '''Narration''' |- | 00:01 | ''' Overview of FrontAccounting''' इति विषयकस्य स्पोकन् ट्युटोरि...")
 
 
Line 30: Line 30:
 
| पाठस्यास्य अभ्यासाय भवद्भ्यः एतेषां ज्ञानमावश्यकम् :  
 
| पाठस्यास्य अभ्यासाय भवद्भ्यः एतेषां ज्ञानमावश्यकम् :  
  
हैयर् सेकण्डरि-स्तरस्य वाणिज्यं (commerce) तथा लेख्यविषयं(accounting) , अङ्कपालित्रस्य(Bookkeeping) सिद्धान्तः च ।  
+
हैयर् सेकण्डरि-स्तरस्य वाणिज्यं (commerce) तथा लेख्यविषयं(accounting) , अङ्कपालनस्य(Bookkeeping) सिद्धान्तः च ।  
  
 
|-
 
|-
Line 55: Line 55:
 
|-
 
|-
 
| 01:03
 
| 01:03
| इदं बहून् उपयोगाय सिद्धानि रिपोर्ट्स् प्राप्तवदस्ति ।  
+
| इदं बहूपयोगाय सिद्धानि रिपोर्ट्स् प्राप्तवदस्ति ।  
 
|-
 
|-
 
| 01:07
 
| 01:07
 
| व्यापारस्य सर्वान् विषयान् निर्वहति ।  
 
| व्यापारस्य सर्वान् विषयान् निर्वहति ।  
  
तद्यथा इन्वेण्टरि मेनेज्मेण्ट् इत्यस्मै जोब् कोस्टिङ्ग्t इत्यारभ्य फ़ैनान्शियल् स्टेट्मेण्ट्स् पर्यन्तम् ।
+
तद्यथा इन्वेण्टरि मेनेज्मेण्ट् इत्यस्मै जोब् कोस्टिङ्ग् इत्यारभ्य फ़ैनान्शियल् स्टेट्मेण्ट्स् पर्यन्तम् ।
 
   
 
   
 
|-
 
|-
Line 94: Line 94:
 
|-
 
|-
 
| 02:10
 
| 02:10
| अग्रिमं ट्युटोरियल्  ''''Installation of''' '''FrontAccounting on Linux OS'.''' इति वर्तते ।
+
| अग्रिमं ट्युटोरियल्  ''''Installation of''' '''FrontAccounting on Windows OS'.''' इति वर्तते ।
  
 
|-
 
|-
Line 127: Line 127:
 
|-
 
|-
 
| 03:06
 
| 03:06
| स्वकीयस्याः '''संस्थायाः''' अथवा '''कम्पनी''' रचना,
+
| स्वकीयस्याः '''संस्थायाः''' अथवा '''कम्पनी''' इत्यस्य रचना,
  
 
|-
 
|-
Line 135: Line 135:
 
|-
 
|-
 
| 03:13
 
| 03:13
| '''एक्सेस् पर्मिशन्''' तथा डिस्प्ले अनयोः सेट् अप् करणम् ।  
+
| '''एक्सेस् पर्मिशन्''' तथा डिस्प्ले अनयोः सेट् अप् करणम् च जानामः ।  
  
 
|-
 
|-
Line 238: Line 238:
 
|-
 
|-
 
| 05:49
 
| 05:49
| मूल्यं '''Bank Account ''' इत्यस्मै धनं  स्मारोपितुम् अपि च,  
+
| मूल्यं '''Bank Account ''' इत्यस्मै धनं  समारोपितुम् अपि च,  
 
|-
 
|-
 
| 05:52
 
| 05:52
Line 312: Line 312:
 
|-
 
|-
 
| 07:56
 
| 07:56
|  '''प्रदायकानां बीजकं(Suppliers invoice) ''' रचयितुम्, तथा
+
|  '''प्रदायकानां बीजकं(Suppliers invoice) ''' रचयितुम्,  
  
 
'''विनिमयव्यवहारस्य(transactions)'''  '''वृत्तं(reports)'''  लेखितुञ्च जानामः ।  
 
'''विनिमयव्यवहारस्य(transactions)'''  '''वृत्तं(reports)'''  लेखितुञ्च जानामः ।  

Latest revision as of 21:09, 13 May 2020

Time Narration
00:01 Overview of FrontAccounting इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:06 अस्मिन् पाठे वयम्, :

FrontAccounting

00:11 FrontAccounting इत्यस्य फ़ीचर्स् अपि च,
00:14 अस्यां ततौ उपलभ्यमानानि नाना ट्युटोरियल्स् विषयञ्च ज्ञास्यामः ।
00:19 पाठस्यास्य ध्वन्यङ्कनायाहम् : Ubuntu Linux OS इत्यस्य 16.04 आवृत्तिः

अपि च FrontAccounting इत्यस्य 2.4.7 आवृत्तिः अनयोरुपयोगं करोमि ।

00:31 पाठस्यास्य अभ्यासाय भवद्भ्यः एतेषां ज्ञानमावश्यकम् :

हैयर् सेकण्डरि-स्तरस्य वाणिज्यं (commerce) तथा लेख्यविषयं(accounting) , अङ्कपालनस्य(Bookkeeping) सिद्धान्तः च ।

00:40 FrontAccounting इतीदमेकं निश्शुल्कं (open source), जालाधारितम् एकौण्टिङ्ग् सोफ़्ट्वेर् वर्तते ।
00:45 इदं सूक्ष्माय मध्यमाय च उपक्रमाय च(enterprises) सम्यग्वर्तते ।
00:49 इदं Linux, Windows अपि च Mac ओपरेटिङ्ग् सिस्टम् मध्ये च कार्यं करोति ।
00:54 इदं एकौण्टिङ्ग् कार्याणि स्वयं चालितानि करोति ।
00:57 इदं दोषस्य सम्भवनीयतां न्यूनं करोति ।
01:00 FrontAccounting इतीदं वृत्तिविषयकं फलितं (professional output) यच्छति ।
01:03 इदं बहूपयोगाय सिद्धानि रिपोर्ट्स् प्राप्तवदस्ति ।
01:07 व्यापारस्य सर्वान् विषयान् निर्वहति ।

तद्यथा इन्वेण्टरि मेनेज्मेण्ट् इत्यस्मै जोब् कोस्टिङ्ग् इत्यारभ्य फ़ैनान्शियल् स्टेट्मेण्ट्स् पर्यन्तम् ।

01:16 FrontAccounting इतीदं लेखपालैः, आर्थिकाभिज्ञैः च उपयोक्तुं शक्यते ।
01:21 वाणिज्यशात्रीयाध्यापकैः छात्रैश्च ।
01:24 अधुना वयं प्रत्येकं ट्युटोरियल् गत्वा परिशीलयामः ।
01:30 अस्मिन् ततौ प्रथमं ट्युटोरियल् -

Ubuntu Linux ओपरेटिङ्ग् सिस्टम् मध्ये FrontAccounting इन्स्टालेशन कथमिति,

01:38 इन्स्टालेशन् करणाय पूर्वापेक्षितानि तद्यथा - Apache, PHP5 अपि च MySQL server ,
01:46 FrontAccounting इत्यस्यार्थं डेटाबेस् रचनाविधानम्, च विवृणोति ।
01:50 अत्र ट्युटोरियल् इत्यस्य अवलोकनं वर्तते ।
----Add Audio @01:54 from tutorial Installation of FrontAccounting on Linux OS timing- 12:26 to 12:40 ---
02:10 अग्रिमं ट्युटोरियल् 'Installation of FrontAccounting on Windows OS'. इति वर्तते ।
02:16 इदं ट्युटोरियल् कथं
FrontAccounting सोफ़्ट्वेर् कथं डौन्लोड् करणीयमिति विवृणोति । 
02:21 अपि च FrontAccounting इत्यस्मै एकं डेटाबेस् रचना तथा FrontAccounting इतीदं Windows OS मध्ये इन्स्टाल् करणम् ।
02:28 अस्य ट्युटोरियल् इत्यस्य अवलोकनं कुर्मः ।
---Add the audio @02:32 from the tutorial nstallation of FrontAccounting on Window OS timing 08:10 to 08:30---
02:54 पश्चादागमिष्यमाणं ट्युटोरियल् 'Setup in FrontAccounting'. वर्तते ।
02:58 अत्र वयं FrontAccounting इण्टर्फ़ेस् जानामः ।
03:03 Setup टेब् मध्ये नाना मोड्यूल्स्,
03:06 स्वकीयस्याः संस्थायाः अथवा कम्पनी इत्यस्य रचना,
03:10 यूसर् एकौण्ट्स् इत्यस्य सेट् अप् करणम्,
03:13 एक्सेस् पर्मिशन् तथा डिस्प्ले अनयोः सेट् अप् करणम् च जानामः ।
03:19 अस्य ट्युटोरियल् अवलोकनम् अत्रास्ति ।
---Add the audio @03:23, from the tutorial Setup in FrontAccounting timing- 03:43 to 03:57 ---
03:38 अग्रिमं ट्युटोरियल् वर्तते 'Banking and General Ledger in FrontAccounting. इति ।
03:43 अयं पाठः अस्मान् एषु विषयेषु साहाय्यमाचरति -
03:46 जेनेरल् लेड्जर् क्लासस् (General Ledger Classes)
03:49 जेनेरल् लेड्जर् ग्रुप्स् (General Ledger Groups)
03:52 अपि च जेनेरल् लेड्जर् अकौण्ट्स् (General Ledger Accounts)
03:55 इदं ट्युटोरियल् अहं चालयामि ।
---Add the audio@03:58, from the tutorial Banking and General Ledger in FrontAccounting: timing - 02:22 to 02:37 ---
04:15 अग्रिमं ट्युटोरियल् वर्तते 'Journal Entry and Balance sheet in FrontAccounting. इति ।
04:20 वयमत्र इमान् ज्ञास्यामः -

एकं Journal Entry पास् कर्तुम्,

04:24 Balance Sheet मध्ये रिफ़्लेक्षन् दृष्टुं तथा एकं transaction इतीदं वोइड् कर्तुम् च ।
04:30 अहमिदं ट्युटोरियल् चालयामि ।
04:34 ----Add the audio@ from the tutorial Journal Entry and Balance sheet in FrontAccounting timing : 02:44 to 03:06 ----
04:57 अग्रिमं ट्युटोरियल् वर्तते Items and Inventory in FrontAccounting. इति ।
05:02 अस्मिन् ट्युटोरियल् मध्ये वयम्,

Units of Measure, Items

05:08 Item Category अपि च

Sales Pricing सेट् कर्तुं जानामः ।

05:12 एकवारमिदं ट्युटोरियल् पश्यामः ।
---Add the audio @05:15 from the tutorial Items and Inventory in FrontAccounting timing : 03:28 to 03:47 ---
05:36 अग्रिमं ट्युटोरियल् 'Taxes and Bank Accounts in FrontAccounting. इति वर्तते ।
05:41 अत्र वयम्,

एकं नूतनं Tax संयोजितुम्,

05:45 Bank Accounts सेट् अप् कर्तुम्,
05:47 Deposits संयोजितुम्,
05:49 मूल्यं Bank Account इत्यस्मै धनं समारोपितुम् अपि च,
05:52 Bank Account इतीदं सन्दधितुम्(Reconcile) च जानामः ।
05:55 अत्र ट्युटोरियल् इत्यस्यावलोकनं वर्तते ।
--- Add the audio @05:58 from the tutorial Taxes and Bank Accounts in FrontAccounting timing :02:28 to 02:51 ---
06:22 अग्रिमं ट्युटोरियल् वर्तते Setup for Sales in FrontAccounting. इति ।
06:27 इदम्,

विक्रय-प्रकाराणां(Sales Types)

06:31 विक्रय-व्यक्तीनां(Sales Persons)

विक्रय-प्रदेशानां (Sales Areas) सेट्-अप् करणं विवृणोति ।

06:35 ग्राहकानां तथा शाखानां संयोजनम् तथा निर्वहणम् च जानामः ।
06:40 अत्र ट्युटोरियल् इत्यस्य दृष्टिपातः वर्तते ।
---Add the audio @06:43 from the tutorial Setup for Sales in FrontAccounting timing :02:33 to 02:50 ---
07:01 अग्रिमं ट्युटोरियल् Place Sales Order in FrontAccounting. इत्यस्ति ।
07:06 वयमत्र : विक्रयस्य क्वोटेशन् एण्ट्रि

विक्रयस्य ओर्डर् एण्ट्रि कर्तुं जानामः ।

07:14 डेलिवरि करणम् अपि च

विक्रयस्य आज्ञानां विचारणम् जानामः ।

07:19 अत्रास्ति अस्यावलोकनम् -
--- Add the audio @07:22 from the tutorial Place Sales Order in FrontAccounting timing :03:46 to 04:05 ---
07:43 अग्रिमं ट्युटोरियल् Purchases and Reports in FrontAccounting विवृणोति ।
07:49 अत्र वयं ,

प्रदायकानां(Suppliers) संयोजनम्,

07:53 क्रयाज्ञायाः एण्ट्रि(Purchase Order Entry) कर्तुं
07:56 प्रदायकानां बीजकं(Suppliers invoice) रचयितुम्,

विनिमयव्यवहारस्य(transactions) वृत्तं(reports) लेखितुञ्च जानामः ।

08:04 अस्योपरि दृष्टिं स्थापयामः ।
----Add the audio @08:07 from the tutorial Purchases and Reports in FrontAccounting timing : 04:47 to 05:02---
08:24 इमानि ट्युटोरियल्स्-समूहानि आयव्ययलेख्यस्य मूलतत्वानि पाठयन्ति ।
08:29 भविष्यति अधिकाः पाठाः अपि अस्मिन् ततौ संयोजिताः भवेयुः ।
08:34 ते पाठाः FrontAccounting इत्यस्य उच्च-प्रशिक्षणं दायासुः ।
08:39 अनेन वयं पाठस्यान्तमागतवन्तः । सारं पश्यामः ।
08:44 अस्मिन् ट्युटोरियल् मध्ये वयं FrontAccounting विषयं ज्ञातवन्तः अपि च अस्यां ततौ नाना ट्युटोरियल्स् विषयम् अवगतवन्तः ।
08:52 अधस्तन-लिङ्क-मध्यस्थं वीडियो स्पोकन् ट्युटोरियल् इत्यस्य सारं दर्शयति ।

कृपया डौन्लोड् कृत्वा पश्यन्तु ।

08:59 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः कार्यशालां चालयति प्रमाणपत्रञ्च यच्छति ।

अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।

09:07 स्पोकन् ट्युटोरियल् मध्ये प्रश्नाः सन्ति वा?

अस्माकं जालपुटं पश्यन्तु ।

09:12 मिनिट् तथा सेकेण्ड् च निर्दिश्य प्रश्नं विवृण्वन्तु ।
09:19 अस्माकं गणे यः कोऽपि उत्तरं यच्छति ।
09:22 स्पोकन् ट्युटोरियल् फ़ोरम् केवलं पाठसम्बद्धप्रश्नाय वर्तते ।
09:27 कृपया असम्बद्धप्रश्नः मास्तु ।
09:32 अनेन सङ्कीर्णता न्यूना जायते ।

न्यूनसङ्कीर्णतायां संवादोऽयं बोधनासामग्री भविष्यति ।

09:41 स्पोकन् ट्युटोरियल् प्रोजेक्ट् द्वारा MHRD, भारतसर्वकारस्य अनुदानं प्राप्तम् ।

पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः, उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat