FrontAccounting-2.4.7/C2/Journal-Entry-and-Balance-Sheet-in-FrontAccounting/Sanskrit

From Script | Spoken-Tutorial
Revision as of 14:40, 21 May 2020 by Sandhya.np14 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Journal Entry and Balance sheet in FrontAccounting इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:07 अस्मिन् पाठे वयम्,

एकं Journal Entry पास् कर्तुम्,

00:12 Balance Sheet मध्ये रिफ़्लेक्षन् दृष्टुम् अपि च एकं transaction वोइड् कर्तुञ्च जानामः ।
00:18 पाठस्यास्य ध्वन्यङ्कनायाहम्,

Ubuntu Linux OS version 16.04

00:26 FrontAccounting version 2.4.7 च उपयुञ्जे ।
00:30 पाठस्यास्य अभ्यासाय भवद्भ्यः :

हैयर् सेकेण्डरि स्तरस्य वाणिज्यस्य तथा आयव्ययलेख्यस्य,

00:37 अङ्कपालनस्य सिद्धान्तानां (Principles of Bookkeeping ) च ज्ञानमावश्यकम् ।
00:40 अपि च भवन्तः FrontAccounting मध्ये एकां संस्थां कम्पनी वा संस्थापितवन्तः स्युः ।
00:46 न चेत् तत्सम्बद्ध-FrontAccounting-ट्युटोरियल्स् दृष्टुं इदं जालपुटं पश्यन्तु ।
00:52 FrontAccounting इण्टर्फ़ेस् उपरि कार्यकरणात् प्राक् XAMPP सर्वीसस् प्रारभन्ताम् ।
00:58 अधुना FrontAccounting इण्टर्फ़ेस् उद्घाटयाम ।
01:02 ब्रौसर् उद्घाट्य localhost slash account इति टङ्कयित्वा Enter नुदन्तु ।
01:10 login पेज् दृश्यते ।
01:12 username इतीदम् admin इति टङ्कयित्वा password यच्छन्तु ।

पश्चात् Login गण्डं नुदन्तु ।

01:20 FrontAccounting इण्टर्फ़ेस् उद्घट्यते ।
01:23 वयं व्यापारे capital कथं योजनीयमिति जानाम ।
01:27 Journal Entry इतीदं व्यापारं (Rs.) 5,00,000 रूप्यकेण मूलधनेन सह प्रारभ्यते .
01:32 Entry इतीदं Cash account debit 5,00,000 तः To Capital Account 5,00,000 वर्तते ।

(व्यापारे मूलधनस्य विनियोगः)

01:41 अस्मै वयमेकं Journal Entry पास् कुर्मः ।
01:45 Banking and General Ledger टेब् नुत्वा Journal Entry लिङ्क् नुदन्तु ।
01:52 Journal date फ़ील्ड् मध्ये, भवन्तः डीफ़ोल्ट् डेट् अद्यतनदिनाङ्काय सेट् जातं पश्यन्ति ।
01:57 भवन्तः ट्रान्सेक्षन् इत्यस्मै reference number दृष्टुं शक्नुवन्ति ।

इदं auto-generated वर्तते ।

02:05 Account Description ड्रोप् डौन् बोक्स् नुत्वा Cash विकल्पं चिन्वन्तु ।
02:11 Debit टेक्स्ट् बोक्स् नुत्वा amount इतीदं Five lakhs यच्छन्तु ।
02:17 Debit entry इतीदं सेव् कर्तुं, तस्मिन् रो मध्ये Add Item गण्डं नुदन्तु ।
02:23 पुनः, Account Description ड्रोप् डौन् बोक्स् नुत्वा Capital इति विकल्पं चिन्वन्तु ।
02:30 पश्चात्, Credit टेक्स्ट् बोक्स् नुदन्तु अपि च amount इतीदं Five lakhs यच्छन्तु ।
02:38 Credit entry इतीदं सेव् कर्तुं, तदेव रो मध्ये Add item गण्डं नुदन्तु ।
02:44 Journal Entryइत्यस्य निरूपणाय अधुना, Memo फ़ील्ड् उपरि नुदन्तु ।
02:49 अत्र, Being capital introduced in the business. इति टङ्कयन्तु ।
02:54 entry इतीदं सेव् कर्तुं, विण्डो इत्यस्याधः Process Journal Entry बटन् नुदन्तु ।
03:01 एवं वदन् उपरि एकः सन्देशः दृश्यते,

Journal entry has been entered”

03:07 भवन्तः इमान् विकल्पान् पश्यन्ति : View this Journal Entry , Enter New Journal Entry
03:12 Add an Attachment अपि च Back
03:17 अधुना प्रत्येकस्य विकल्पस्य अनुसन्धानं कुर्मः ।
03:20 View this Journal Entry लिङ्क् नुदन्तु ।
03:24 एकं नूतनं popup विण्डो उद्घट्यते ।
03:27 अत्रास्माभिः दत्तं General Ledger Transaction Details पश्यामः ।
03:33 Print लिङ्क् इतीदं आयव्ययस्य मुद्रापणाय उपयुक्तं भवति, येन भविष्यत्काले अवलोकनं साध्यं भवति ।
03:39 विण्डो इत्यस्य पिधानाय Close लिङ्क् नुदन्तु ।
03:43 अधुना, Enter New Journal Entry विकल्पं नुदन्तु ।
03:48 आगामि 'जर्नल् एण्ट्रि' करणाय एकं नूतनं पेज् उद्घट्यते ।
03:52 ट्युटोरियल् स्थगयित्वा अधस्तन पाठनियोजनं कुर्वन्तु ।
03:56 50,000 रूप्यकाणां पण्यविक्रयाय एकं जर्नल् एण्ट्रि पास् कुर्वन्तु ।
04:01 एण्ट्रि इतीदं : कार्यालयस्य पीटोपकरणानां तथा उपकरणानां लेख्यस्य व्ययः

Rs 50,000 रूप्यकाणां कृते

04:09 स्मरणम्: कार्यालयस्य पीटोपकरणानां तथा उपकरणानां क्रयः 50,000 रूप्यकाणाम्
04:15 Process the journal entry इत्यस्योपरि नुदन्तु ।
04:19 अधुना, Add an Attachment लिङ्क् नुदन्तु ।
04:23 वयमिमानि फ़ील्ड्स् पश्यामः :

Transaction,

04:27 Description अपि च Attached file
04:31 Attached file इतीदं,पास् कृतस्य Journal entry इत्यस्मै यत्किमपि डोक्य़ूमेण्ट् संयोजनाय वर्तते ।
04:38 अहमेकं sample voucher संयोजयामि, यत् मम सङ्गणके पूर्वमेव रचितं तथा रक्षितं वर्तते ।
04:44 Browse गण्डस्योपरि नुदन्तु अपि च सञ्चिका यस्मिन्नस्ति तं सञ्चयं अभिजानन्तु ।
04:51 अहं तु Sample-Voucher.pdf इति सञ्चिकां Desktop फ़ोल्डर् तः चिनोमि ।
04:57 भवन्तः फ़ैल् संयोजितमिति पश्यन्ति ।
05:01 इदं 'वोचर्' अस्मिन् ट्युटोरियल् मध्ये Code files लिङ्क् मध्ये दत्तमस्ति ।
05:06 अभ्यासकाले कृपया तां सञ्चिकां डौन्लोड् कृत्वा विनियोगं कुर्वन्तु ।
05:11 पश्चात् Add new बटन् नुदन्तु ।
05:14 एकः सन्देशः वदन्नस्ति यत् : Attachment has been inserted इति ।
05:19 अपि च भवन्तः पश्यन्ति यत्, उप्लोड् जातं फ़ैल् टेबल् इत्यस्मै संयोजितमिति ।
05:25 प्रत्यागन्तुं Back विकल्पस्योपरि नुदन्तु ।
05:28 पश्चाद्वयं, Balance Sheet मध्ये Journal Entry इत्यस्य रिफ़्लेक्षन् पश्यामः ।
05:34 तत्कर्तुम्, Banking and General Ledger टेब् नुदन्तु ।
05:39 पश्चात् Balance Sheet Drilldown लिङ्क नुदन्तु ।
05:43 वयं पश्यामः यत्, 'ट्रान्सेक्षन्' अत्र रिफ़्लेक्ट् जातम् इति ।
05:47 उत्तरकालेषु, यदा बहूनि journal entries भविष्यन्ति तदा, इयं आवलिः दीर्घतमा भविष्यति ।
05:54 पश्चाद्वयम् एकं ट्रान्सेक्षन् कथं void करणीयमिति पश्यामः ।
05:58 Setup टेब् इत्यस्योपरि नुदन्तु ।

Maintenanceपेनल् मध्ये, Void a transaction लिङ्क् नुदन्तु ।

06:06 अयं विकल्पः एकस्य एण्ट्रि इत्यस्य डिलीट् अथवा रिमूव् करणाय उपयुज्यते ।
06:11 'एण्ट्रि' दर्शयन् रेफ़रेन्स् नम्बर् पश्यामः ।
06:15 ट्रान्सेक्षन् इतीदं वोइड् कर्तुं 002/2019 इति रेफ़ेरेन्स् चिनुमः ।
06:23 entry इत्यस्य निष्कासनात् प्राक् विवरणानि परीक्षितुं GL कोलम् मध्ये ऐकान् नुदन्तु ।
06:30 कार्यालयस्य पीठोपकरणानि तथा उपकारणानि इत्यस्यार्थं 50,000 रूपयकाणां वस्तूनि क्रेतानि, इति वयं इदं entry पश्यामः ।
06:38 विण्डो इत्यस्याधः विद्यमानं Close लिङ्क् नुदन्तु ।
06:42 अधुना Select कोलम् मध्ये विद्यमानम् ऐकान् नुदन्तु ।
06:46 ऐकान् चिते सति transaction नम्बर् तथा voiding date च दृश्यते ।
06:52 Void Transaction बटन् नुदन्तु ।
06:55 इदं : Are you sure you want to void this transaction? This action cannot be undone. इति सन्देशं दर्शयति ।
07:03 अहं Proceed बटन् नुदामि ।
07:07 तत्क्षणमेव अन्यः सन्देशः दृश्यते :

Selected transaction has been voided इति।

07:14 एवं वयं यदा आवश्यकं भवति तदा ट्रान्सेक्षन् इतीदं वोइड् कर्तुं शक्नुमः ।
07:19 अनेन वयं पाठस्यान्तमागतवन्तः ।

सारं पश्यामः ।

07:25 अस्मिन् पाठे वयं ,

एकं Journal Entry पास् कर्तुम्,

07:30 Balance Sheet मध्ये रिफ़्लेक्षन् दृष्टुम्,

एकं ट्रान्सेक्षन् Void कर्तुं च ज्ञातवन्तः ।

07:35 अधस्तन-लिङ्क-मध्यस्थं वीडियो स्पोकन् ट्युटोरियल् इत्यस्य सारं दर्शयति ।

कृपया डौन्लोड् कृत्वा पश्यन्तु ।

07:43 ' स्पोकन् ट्युटोरियल् प्रोजेक्ट्' गणः कार्यशालां चालयति प्रमाणपत्रञ्च यच्छति ।

अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।

07:51 भवतां प्रश्नान् समयेन सह फ़ोरम् मध्ये पोस्ट् कुर्वन्तु ।
07:55 स्पोकन् ट्युटोरियल् इतीदं MHRD, भारतसर्वकारेण अनुदानितं वर्तते ।
08:00 पाठस्यास्य योगदानं स्पोकन् ट्युटोरियल् टीम् द्वारा जातम् ।

अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14