FrontAccounting-2.4.7/C2/Items-and-Inventory-in-FrontAccounting/Sanskrit

From Script | Spoken-Tutorial
Revision as of 13:23, 3 May 2020 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Items and Inventory in FrontAccounting इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:07 अस्मिन् पाठे वयं FrontAccounting मध्ये इमानि संयोजितुं जानामः :

Units of Measure

00:14 Items
00:16 Item Category अपि च Sales Pricing
00:20 पाठस्यास्य ध्वन्यङ्कनायाहम् ,

Ubuntu Linux OS version 16.04

00:28 FrontAccounting version 2.4.7 च उपयुनज्मि ।
00:32 पाठस्यास्य अभ्यासाय भवद्भ्यः,

हैयर् सेकेण्डरि स्तरस्य वाणिज्यस्य, आयव्ययलेख्यस्य, अङ्कपालनस्य मूलतत्वानां ज्ञानमावश्यकम् ।

00:42 अपि च भवन्तः FrontAccounting उपयुज्य स्वलीयां संस्था वा कम्पनी वा संस्थापितवन्तः स्युः ।
00:48 न चेत् तत्सम्बद्ध- FrontAccounting पाठान् दृष्टुं इदं जालपुटं पश्यन्तु ।
00:54 FrontAccounting इण्टर्फ़ेस् इत्यस्यारम्भात् प्राक् XAMPP सर्वीसस् इत्यस्यारम्भं कुर्वन्तु ।
01:00 प्रारम्भात् प्राक्, FrontAccounting मध्ये Items नाम किमिति जानाम ।
01:06 Items इतीमानि तानि, यानि व्यापारे क्रयविक्रयं कर्तुं शक्नुवन्ति ।
01:11 अस्माभिः आलेखं स्थापितव्यम्, यत् inventory item इत्यस्य मुख्यविवरणानि सङ्गृह्णाति ।
01:18 Inventory इतीदं,

अस्माभिः विद्यमान-सञ्चयः (Stock in hand),

01:23 जायमानानि कार्याणि (Work in progress),

अपक्व-वस्तूनि(Raw materials) तथा विद्यमानानि पक्व-वस्तूनि (Finished goods in hand) इतीमानि प्राप्तवदस्ति ।

01:30 Frontaccounting इण्टर्फ़ेस् उद्घाटयामः ।
01:34 ब्रौसर् उद्घाट्य localhost slash account इति टङ्कयित्वा Enter नुदन्तु ।
01:43 login पेज् उद्घट्यते ।
01:46 username इतीदम् admin इति टङ्कयित्वा पास्वर्ड् यच्छन्तु ।

Login बटन् नुदन्तु ।

01:54 Frontaccounting ईण्टर्फ़ेस् उद्घट्यते ।
01:57 Items and Inventory टेब् इत्यस्योपरि नुदन्तु ।
02:01 Maintenance पेनल् इतीदं Items तथा Inventory विवरणानि सेट् अप् कर्तुं उपयुज्यते ।
02:06 सेट् अप् कर्तुं, अस्माभिः अधस्तनविकल्पाः उपयोक्तव्याः :

Units of Measure

02:13 Items तथा Item Categories
02:18 अधुना वयं Units of Measure कथं सेट् कर्तव्यमिति पश्यामः ।
02:22 Units of Measure विकल्पः प्रत्येकस्मै Item इत्यस्मै अस्माभिः निर्दिष्टं भवेत् ।
02:27 Maintenance पेनल् मध्ये, Units of Measure लिङ्क् नुदन्तु ।
02:32 उत्सर्गतया भवन्तः मापनाय units इत्यस्यार्थं each तथा hour च पश्यामः ।
02:38 अधुना kilograms इत्यस्मै नूतनं मापनाय Units कथं संयोजनीयमिति पश्यामः ।
02:43 अत्र यथा दर्शितं तथा, kilograms इति unit इत्यस्मै विवरणानि टङ्कयन्तु ।
02:48 Decimal places ड्रोप्-डौन् बोक्स् मध्ये, zero इतीदं चिन्वन्तु ।
02:53 इदं unit संयोजितुं, विण्डो इत्यस्याधः विद्यमानं Add new गण्डं नुदन्तु ।
02:59 पोप् अप् सन्देशः नूतनं unit संयोजितम् इति दृढीकरोति ।
03:04 वयं टेबल् इतीदम् एण्ट्रि-युतं नवीकृतं चेति पश्यामः ।
03:08 एवमेव भवतां कम्पनी इत्यस्य items इत्येतेभ्यः आवश्यकानि Units of measure भवद्भिः संयोजनीयम् ।
03:15 FrontAccounting इण्टर्फ़ेस् प्रति गन्तुं गवाक्षस्य अधस्तात् विद्यमानं Back लिङ्क् नुदन्तु ।
03:22 अधुना वयं item यस्मै सम्बद्धं वर्तते तस्मै Item Categories सेट् कुर्मः ।
03:28 Item Categories इतीदम् अस्माभिः क्रीतानि विक्रीतानि items इतीमानि विभाजयितुम् उपयुज्यते ।
03:33 Item Categories लिङ्क् नुदन्तु ।
03:35 वयमत्र कानिचन औत्सर्गिकानि Item categories दृष्टुं शक्नुमः - Charges, Components, Services तथा Systems.
03:48 अस्माभिः अस्माकं स्वकीयानि Item category रचितव्यानि, यानि

Item tax type,

03:54 Item Type तथा Units of Measure इतीमानि डिफ़ैन् कुर्वन्ति ।
03:58 तद्यथा, अस्माकं कम्पनी सिद्धीकृतवस्तुसम्बद्धमस्ति, तद्यथा लेप्टोप्स् इतीमानि ।
04:04 अतः वयं Finished Goods इति नूतनं Item category संयोजयामः ।
04:09 अत्र यथा दर्शितं तथा विवरणानि पूरयन्तु –

Category Name – Finished Goods

04:15 Item Tax Type - Regular

Item Type - Purchased

04:21 Units of Measure - Each
04:24 अन्यानि सर्वाणि फ़ील्ड्स् औत्सर्गिकमौल्याय एव भवेयुः ।
04:28 एण्ट्रि इतीदं रक्षितुं, विण्डो इत्यस्याधः विद्यमानं Add New बटन् नुदन्तु ।
04:34 वयं पश्यामः यत्, टेबल् इत्यत्र नूतनतया संयोजितानि विवरणानि नवीकृतानि ।
04:40 FrontAccounting इण्टर्फ़ेस् प्रति गन्तुं, विण्डो इत्यस्याधः विद्यमानं Back लिङ्क् नुदन्तु ।
04:47 पश्चादस्मै Item category इत्यस्मै नूतनम् Item रचयाम ।
04:52 Maintenance पेनल् मध्ये, Items लिङ्क् नुदन्तु ।
04:57 वयमत्र, item(ऐटम्) इत्यस्मै आवश्यकानि विवरणानि पूरयितुं प्रोम्प्ट् कृताः ।

अत्र दर्शितरीत्या विवरणानि पूरयन्तु ।

05:06 दृढीक्रियतां यत्, प्रत्येकस्मै item इत्यस्मै भवद्भिः अपूर्वं कोड् दत्तमिति ।

इदम् अनिवार्यमस्ति ।

05:13 Category इतीदं ऐटम् केटगरि वर्तते यस्मै इदंऐटम् सम्बद्धमस्ति ।

वयं Finished Goods इतीदं चितवन्तः ।

05:21 Item type इतीदं यदि ऐटम् एभ्यः कस्मै उपयुज्यते इति:

उत्पादनाय वा

05:28 सप्लैयर्तः क्रीतानि वा सर्वीस् इत्यस्मै वा इति ।
05:33 अधः स्क्रोल् कुर्वन्तु ।

अपि च विण्डो इत्यस्याधः विद्यमानम् Insert New Item गण्डं नुदन्तु ।

05:41 पोप् अप् सन्देशः वदन्नस्ति यत्, अस्माभिः नूतनम् ऐटम् संयोजितमिति ।
05:47 विण्डो इत्यस्योपरि विद्यमानं ड्रोप् डौन् बोक्स् नुदन्तु ।
05:51 वयं पश्यामः यत् नूतनं ऐटम् संयोजितमिति ।
05:56 पाठनियोजनार्थम् :

Item category- Finished goods इत्यस्याधस्तात् द्वे नूतने ऐटम्स् संयोजयन्तु ।

06:02 Item category- Components इत्यस्याधस्तात् द्वे नूतने ऐटम्स् संयोजयन्तु ।
06:07 अधिकविवरणार्थं ट्युटोरियल् मध्ये Assignment लिङ्क् नुदन्तु ।
06:12 पाठनियोजनस्य समाप्त्यनन्तरं, विण्डो इत्यस्योपरि विद्यमानं ड्रोप् डौन् बोक्स् नुदन्तु ।
06:18 भवन्तः Components इत्यस्याधः 2(द्वे) ऐटम्स् तथा Finished goods इत्यस्याधः 3(त्रीणि) ऐटम्स् पश्यन्ति ।
06:26 Frontaccounting इण्टर्फ़ेस् प्रति गन्तुं गवाक्षस्याधस्तात् विद्यमानं Back लिङ्क् नुदन्तु ।
06:33 Pricing and Costs पेनल् इतीदं, ऐटम्स्अथवा इन्वेण्टरि इत्यस्य प्रैसिङ्ग् लेवल् चेतुम् उपयुज्यते ।
06:40 अयं विकल्पः प्रत्येकस्मै सेल्स् ऐटम् इत्यस्मै sales prices नियोजयितुम् उपयुज्यते ।
Sales Pricing  लिङ्क् नुदन्तु ।  
06:49 Item ड्रोप् डौन् बोक्स् नुदन्तु ।

Dell Laptop इतीदं चिन्वन्तु, यतः तस्मै Sales Price नियोजितव्यम् ।

06:58 अधुना Currency ड्रोप्-डौन् बोक्स् नुदन्तु ।
07:02 currency इतीदं Indian Rupees इति चिन्वन्तु ।
07:06 Sales Type ड्रोप् डौन् बोक्स् नुदन्तु ।
07:10 अत्र द्वौ विकल्पौ: Retail तथा Wholesale च स्तः ।
07:15 अत्र, Retail इति विकल्पं चिन्वन्तु ।
07:19 पश्चात् Price फ़ील्ड् नुदन्तु ।

ऐटम् इत्यस्य Price इतीदं 53,000 per each इति स्यात् ।

07:28 पश्चात् विण्डो इत्यस्याधः विद्यमानं Add New बटन् नुदन्तु ।
07:33 पोप्-अप् मेन्यू वदन्नस्ति यत्, वयं ऐटम् Dell Laptop इत्यस्मै एकं Sales price संयोजितवन्तः इति ।
07:41 वयं टेबल् मध्ये नवीकृतमौल्यमपि दृष्टुं शक्नुमः ।
07:45 Frontaccounting इण्टर्फ़ेस् प्रति आगन्तुं, विण्डो इत्यस्याधः विद्यमानं Back विकल्पं नुदन्तु ।
07:52 अनेन वयं पाठस्यान्तमागतवन्तः ।
07:56 सारं पश्यामः ।
07:58 अस्मिन् पाठे वयम्,

Units of Measure, Items

08:06 Item Category तथा Sales Pricing कथं रचयितव्यमिति ज्ञातवन्तः ।
08:10 पाठनियोजनाय, अधोदर्शितेभ्यः ऐटम्स् इत्येतेभ्यः sales price संयोजयन्तु :

Sales Type इतीदं Retail इति स्थापयन्तु ।

08:20 अधस्तन-लिङ्क-मध्यस्थं वीडियो स्पोकन् ट्युटोरियल् इत्यस्य सारं दर्शयति । कृपया डौन्लोड् कृत्वा पश्यन्तु ।
08:27 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः कार्यशालां चालयति प्रमाणपत्रञ्च यच्छति ।

अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।

08:35 भवतां प्रश्नान् समयेन सह फ़ोरम् मध्ये पोस्ट् कुर्वन्तु ।
08:39 स्पोकन् ट्युटोरियल् इतीदं MHRD, भारतसर्वकारेण अनुदानितं वर्तते ।

पाठस्यास्य योगदानं स्पोकन् ट्युटोरियल् टीम् द्वारा जातम् । अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14