FrontAccounting-2.4.7/C2/Installation-of-FrontAccounting-on-Linux-OS/Sanskrit

From Script | Spoken-Tutorial
Revision as of 12:28, 7 May 2020 by NaveenBhat (Talk | contribs)

Jump to: navigation, search
Time
Narration
00:01 Installation of FrontAccounting on Linux Operating System इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:08 अस्मिन् पाठे वयम् -

XAMPP इन्स्टाल् कर्तुम्,

00:13 FrontAccounting सोफ़्ट्वेर् डौन्लोड् कर्तुम्,
00:15 database setup कर्तुम् अपि च

Linux OS मध्ये FrontAccounting इन्स्टाल् कर्तुं च जानामः ।

00:22 पाठस्यास्य ध्वन्यङ्कनायाहम्,

Ubuntu Linux OS इत्यस्य 16.04 तमा अवृत्तिः,

00:29 XAMPP 5.5.19 द्वारा प्राप्तानि Apache, MySQL तथा PHP च,
00:36 FrontAccounting इत्यस्य 2.4.7 आवृत्तिः
00:40 Firefox web browser अपिच सक्रियान्तर्जालसम्पर्कं च उपयुनज्मि ।
00:45 भवदभीष्टं वेब् ब्रौसर् उपयोक्तुमर्हन्ति भवन्तः ।
00:50 FrontAccounting इतीदमेकं सर्वर् बेस्ड् एकौण्टिङ्ग् सिस्टम् वर्तते ।
00:54 भवतः व्यवस्थायां वेब् ब्रौसर् सेट्-अप् कर्तुं वयं XAMPP उपयुञ्ज्महे ।
00:59 एकं वेब् ब्रौसर् उद्घाट्य,

एड्रेस् बार् मध्ये, URL टङ्कयित्वा Enter नुदन्तु ।

01:06 इदं भवन्तं XAMPP अवचयनपुटं प्रति आनयति ।
01:10 अत्र XAMPP इतीदं सर्वेभ्यः ओपरेटिङ्ग् सिस्टम्स् इत्येतेभ्यः डौन्लोड् करणाय उपलभ्यमस्ति ।
01:15 नूतनतमं XAMPP आवृत्तिः हरिद्वर्णस्य गण्डनोदनेन डौन्लोड् जायते ।
01:20 भवतः सोफ़्ट्वेर् आवश्यकतानुसारेण, भवन्तः XAMPP इत्यस्य नाना आवृत्तिं प्रप्नुवन्ति ।
01:27 मम विषये XAMPP इत्यस्य 5.5.19 आवृत्तिः आवश्यकी ।
01:33 XAMPP Linux. चेतुम् अधः स्क्रोल् कुर्वन्तु ।
01:37 अद्योपलभ्यमानाः XAMPP इत्यस्य सर्वाः आवृत्तयः प्रदर्श्यते अत्र ।
01:42 अहमधुना अस्मै स्थापनाय XAMPP इत्यस्य 5.5.19 आवृत्तिं चिनोमि ।
01:49 मम व्यवस्था 64bit Operating System वर्तते इत्यतोऽहं, xampp-linux-x64-5.5.19-0-installer.run इतीदं डौन्लोड् करोमि ।
02:05 अधुना Save file गण्डं नुत्वा पश्चात् OK गण्डं नुदन्तु ।
02:10 मम यन्त्रे इदं, Downloads फ़ोल्डर् मध्ये रक्षितम् ।
02:14 Ctrl + Alt + T कीलकानि युगपन्नुत्वा टर्मिनल् उद्घाटयामः ।
02:21 टर्मिनल् मध्ये, कमाण्ड् एवं टङ्कयन्तु ।

cd space Downloads अपि च Enter नुदन्तु ।

02:27 अनेन प्रस्तुत-कार्यकरण-सञ्चयः Downloads प्रति परिवर्त्यते ।
02:31 पश्चादत्र यथा दर्शितं तथा कमाण्ड् टङ्कयित्वा Enter नुदन्तु ।
02:36 installerसञ्चिकां रन् कर्तुं अत्र दर्शितानि कमाण्ड्स् टङ्कयैत्वा Enter नुदन्तु ।

यद्यपेक्ष्यते तर्हि एड्मिन् पास्वर्ड् यच्छन्तु ।

02:46 अधुना Setup wizard डैलाग् बोक्स् उद्घट्यते ।
02:50 यदा यदा अपेक्ष्यते तदा तदा Next गण्डं नुदन्तु । इन्स्टालेशन् इत्यस्य सोपानानि अनुसरन्तु ।
02:56 Learn more about Bitnami for XAMPP इति चेक् बोक्स् अन्-चेक् कुर्वन्तु ।

Next बटन् नुत्वा अग्रे गच्छन्तु ।

03:05 इन्स्टालेशन् जाते सति, Launch XAMPP चेक् बोक्स् इतीदम् अन्चेक् कुर्वन्तु ।
03:10 अन्ते Finish बटन् नुदन्तु ।
03:13 अधुनास्माभिः XAMPP इतीदम् अस्माकं यन्त्रे सम्यग् इन्स्टाल् जातं वा इति परीक्षणीयम् ।
03:19 टर्मिनल् मध्ये अधस्तन कमाण्ड्स् टङ्कयित्वा, XAMPP सेवायाः प्रारम्भं कुर्वन्तु -

sudo space slash opt slash lampp slash lampp space start

03:31 यद्यपेक्ष्यते तर्हि एड्मिन् पास्वर्ड् टङ्कयित्वा Enter नुदन्तु ।
03:36 अत्र दर्शितः सन्देशः भवद्भिः प्राप्तं भवेत् ।

इदं सूचयति यत् भवतां यन्त्रे XAMPP इन्स्टाल् जातम् अपि च तस्य सर्वीस् प्रारब्धम् इति ।

03:46 यदि भवन्तः Command not foundइति सन्देशं प्राप्नुवन्ति तर्हि, XAMPP भवतां यन्त्रे इन्स्टाल् न जातमित्यर्थः ।
03:54 कदाचित् एतादृशसन्देशः अपि प्राप्तं स्यात् :

Apache shutdown unexpectedly

अथवा

04:00 Port 80 in use for Apache Server

अथवा

04:05 Unable to connect to any of the specified MySQL hosts for MySQL database.”
04:13 इदं किमर्थमिति चेत्, Apache तथा MySQL इत्येताभ्यां दत्तानि औत्सर्गिकानि पोर्ट्स्, अन्य-सोफ़्ट्वेर् द्वारा उपयुज्यमानानि सन्ति ।
04:21 Apache इत्यस्मै औत्सर्गिकं पोर्ट् नम्बर् 80 वर्तते अपि च MySQL इत्यस्मै 3306 वर्तते ।
04:30 इमानि पोर्ट्स् परिवर्तयितुं, अस्य ट्युटोरियल् इत्यस्य अधिक पाठ्यांशान् पठन्तु ।
04:36 अग्रे गमनात् प्राक् सूक्तं पोर्ट् नम्बर् यच्छन्तु । उदाहरणार्थम् : 8080
04:44 अधुना फ़ैर् फ़ोक्स् वेब् ब्रौसर् उद्घाटयन्तु ।
अड्रेस् बार् मध्ये , localhost  इति टङ्कयित्वा Enter नुदन्तु । 
04:52 अस्माभिः XAMPP स्क्रीन् दृश्यं स्यात् ।
04:56 भाषाचयनाय पृच्छति चेत् English चिन्वन्तु ।
05:01 अधुना वयं XAMPP होम् पेज् मध्ये स्मः ।
05:04 स्क्रीन्-वामतः मेन्यू मध्ये, PHPinfo चिन्वन्तु ।
05:10 अधुना Ctrl + F कीलकानि नुदन्तु अपि च DOCUMENT underscore ROOT इत्यस्यार्थम् अन्विषन्तु ।
05:18 इदं Apache Environment टेबल् मध्ये अन्विषति ।
05:22 DOCUMENT underscore ROOT इत्यस्य मूल्यं

slash opt slash lampp slash htdocs वा slash var slash www वा भविष्यति ।

05:35 मम यन्त्रे इदं, slash opt slash lampp slash htdocs वर्तते ।
05:41 इदं पात् लिखित्वा स्थापयन्तु ।

वयमत्र FrontAccounting इन्स्टाल् कुर्वन्तः स्मः ।

05:47 अधुना Front Accounting डौन्लोड् कुर्मः ।
05:50 वेब् ब्रौसर् मध्ये अन्यं टेब् उद्घाटयन्तु अपि च इदं URL गच्छन्तु ।
05:57 frontaccounting-2.4.7.tar.gz नुदन्तु ।
06:04 तत्क्षणमेव डौन्लोड् प्रारभ्यते ।

Save File गण्डं नुत्वा OK गण्डं नुदन्तु ।

06:12 टर्मिनल् प्रति आगच्छन्तु ।
06:15 पश्चादस्माभिः डौन्लोड् कृतस्य tar.gz फ़ैल् इत्यस्य क्ण्टेण्ट्, एक्स्टेक्ट् करणीयम् ।
06:22 अतः, sudo space tar space hyphen zxvf space frontaccounting hyphen 2.4.7.tar.gz इति टङ्कयन्तु ।
06:39 यदि पृच्छते एड्मिन् पास्वर्ड् टङ्कयित्वा Enter नुदन्तु ।
06:44 यदा एक्स्ट्रेक्ट् जायते तदा, अहं FrontAccounting सञ्चयं account इति रीनेम् करोमि ।
06:50 mv space frontaccounting space account इति कमाण्ड् टङ्कयित्वा Enter नुदन्तु ।
06:58 फ़ोल्डर् इत्यस्य रीनेमिङ्ग् विकल्पात्मकं । परन्तु

इदम् एकस्मिन् यन्त्रे FrontAccounting इत्यस्य नाना इन्स्टेन्स् अभिज्ञातुं साहाय्यमाचरति ।

07:08 टर्मिनल् प्रति आगच्छन्तु ।
07:11 अधुना अस्माभिः account फ़ोल्डर् apache home directory इत्यस्मै चालयितव्यम् ।
07:17 account इति सञ्चयं apache home directory इत्यत्र चालयितुम्,

sudo space mv space account space /opt/lampp/htdocs/ इति टङ्कयित्वा Enter नुदन्तु ।

07:34 अधुना वयं apache home डिरेक्टरी प्रति गच्छामः ।
07:37 तत्कर्तुम्, cd space /opt/lampp/htdocs/ इति टङ्कयित्वा Enter नुदन्तु ।
07:47 account सञ्चयस्य पर्मिशन् परिवर्तयितुम्,

sudo space chmod space -R space 777 space account slash इति टङ्कयित्वा Enter नुदन्तु ।

08:01 वयं XAMPP सर्वर् इतीदं सफलतया सह इन्स्टाल् कृतवन्तः ।
08:05 दृढीकुर्वन्तु यत् FrontAccounting इन्स्टालर् इतीदं वेब् सर्वर् इत्यस्य रूट् डिरेक्टरि मध्ये अस्ति इति ।
08:11 अग्रे गन्तुमस्माभिः FrontAccounting इत्यस्मै डेटाबेस् रचनीयम् ।
08:17 वयमिदं phpmyadmin मध्ये कुर्मः । इदं MySQL इत्यस्मै ग्राफ़िकल् यूसर् इण्टर्फ़ेस् वर्तते ।

इदं XAMPP इन्स्टालेशन् इत्यनेन सहैवागच्छति ।

08:28 ब्रौसर् मध्ये XAMPP पेज् प्रति गच्छाम ।

XAMPP पेज् उपरि, वामतः मेन्यू मध्ये, phpMyadmin इतीदं नुदन्तु ।

08:39 उपरितनमेन्यू-मध्ये Users नुत्वा Add User नुदन्तु ।
08:47 अत्र उद्घाट्यमाने नूतन-विण्डो मध्ये भवदभीष्टं यूसर् नेम् यच्छन्तु ।

अहं यूसर् नेम् रूपेण frontacc इति यच्छामि ।

08:56 Host ड्रोप्-डौन् लिस्ट् इत्यस्मात्, Local चिन्वन्तु ।
09:01 Password टेक्स्ट्-बोक्स् मध्ये भवदभीष्टं कूटाक्षरं चिन्वन्तु ।
09:06 अहं admin123 इति मम पास्वर्ड् यच्छामि ।
09:11 Re-type टेक्स्ट् बोक्स् मध्येऽपि तदेव पास्वर्ड् पुनः यच्छन्तु ।
09:16 अधुना Generate Password prompt इत्यस्य नोदनं मास्तु ।
09:21 Database for user इत्यस्याधः वयं

Create database with the same name and grant all privileges. इति विकल्पं पश्यामः ।

09:29 तत् ओप्शन् चेक् कृत्वा अधः स्क्रोल् कुर्वन्तु ।
09:33 पश्चात् पृष्टस्याधः दक्षिणतः Go बटन् नुदन्तु ।
09:38 You have added a new user”. इत्येकं सन्देशं पश्यामः ।

अस्यार्थःfrontacc इति नाम्नःfrontacc इति यूसर्-युतं एकं नूतनं डेटाबेस् रचितम् ।

09:50 इदं यूसर् नेम् तथा पास्वर्ड् च केवलं डेटाबेस् लोगिन् करणाय वर्तते ।
09:56 यूसर् नेम्, पास्वर्ड् तथा डेटाबेस् नामानि च लिखित्वा स्थापयन्तु ।
10:01 इमानि पश्चात् FrontAccounting इन्स्टालेशन् समापनाय आवश्यकानि भवन्ति ।
10:06 अवलोक्यतां यत्: डेटाबेस् इत्यस्य नाम तथा यूसर् नेम् च समाने न भवेताम् ।
10:11 अतः अन्यन्नाम प्राप्तुम्, आदौ डेटाबेस् रचयित्वा, पश्चात् तस्मै यूसर् रचयन्तु ।
10:18 अपि च नामनियमानुसारं, यूसर् नेम् मध्ये स्पेसस् न भवेयुः ।
10:25 वयमधुना XAMPP चाल्यमानं अपि च अस्माकं सिद्धं डेटाबेस् प्राप्तवन्तः ।
10:29 वयमधुना Front Accounting इन्स्टाल्-करणाय अभिमुखाः स्मः ।
10:33 वेब् ब्रौसर् मध्ये नूतनं टेब् उद्घाटयन्तु ।

एड्रेस् बार् मध्ये localhost/account इति टङ्कयित्वा Enter नुदन्तु ।

10:44 वयं FrontAccounting वेब्-पेज् इमान् दर्श्ययद्वर्तते इति पश्यामः ।

Step 1: System Diagnostics

10:51 दृढीकुर्वन्तु यत् Select install wizard language इतीदम् English वर्तते इति ।
10:56 अधः स्क्रोल्-कृत्वा पृष्टस्याधः विद्यमानं Continue गण्डं नुदन्तु ।
11:02 अग्रिमस्य वेब्-पेज् इत्यस्य टैटल् एवमस्ति -

Step 2: Database Server Settings.

11:08 अत्राहं server port इतीदं empty(एम्प्टि) स्थापयामि ।
11:12 यदि भवन्तः MySQL इत्यस्य डीफ़ोल्ट् पोर्ट् सङ्ख्यां 3306 इत्यस्मद्भिन्नं चितवन्तः तर्हि, तत् पोर्ट् सङ्ख्याम् अत्र यच्छन्तु ।
11:21 अस्माभिः पूर्वरचितानि अधस्तनविवरणानि यच्छन्तु -

database Name इतीदं frontacc इति

database user इतीदं frontacc इति

11:33 database password इतीदं admin123 इति च ।
11:38 अन्यान् विकल्पान् अवगणय्य, अधस्ताद्विद्यमानं Continue गण्डं नुदन्तु ।
11:45 पश्चाद्युषाभिः स्वकीयस्य company इत्यस्य विवरणानि दातव्यानि ।

अहं तत्कथम् इति दर्शयामि ।

11:53 Company Name फ़ील्ड् मध्येऽहं , ST Company Pvt Ltd. इति टङ्कयामि ।
11:59 अहं Admin Login इतीदम् admin इति स्थापयामि ।
12:02 पश्चादहं Admin password इतीदं spoken इति यच्छामि ।

भवन्तः भवदभीष्टं पास्वर्ड् दातुं शक्नुवन्ति ।

12:10 पास्वर्ड् इतीदं पुनः यच्छन्तु ।
इदं लोगिन् पास्वर्ड् मनन्तु । 
12:16 पश्चाद्वयं Charts of Accounts इत्यस्मै विकल्पद्वयं पश्यामः ।
12:21 अहं Standard new company American COA इतीदं चिनोमि ।
12:26 Default Language इतीदं English इति चिन्वन्तु ।
12:30 Install बटन् नुदन्तु ।
12:34 वयं इमं सन्देशं पटले पश्यामः, FrontAccounting ERP has been installed successfully.

अनेन अस्माकं इन्स्टालेशन् सफलं जातमिति पुष्टीक्रियते ।

12:46 FrontAccounting इण्टर्फ़ेस् इत्यस्मै लोगिन् भवितुं Click here to start लिङ्क् नुदन्तु ।
12:53 लोगिन् स्क्रीन् उपरि अधस्तनविवरणानि पूरयन्तु :

User name इतीदम् admin इति,

Password इतीदं spoken इति ।

13:03 Company इतीदं ST Company Pvt. Ltd. इति

अपि च Login गण्डं नुदन्तु ।

13:11 वयं Front Accounting Administration(फ़्रण्ट् एकौण्टिङ्ग् एड्मिनिस्ट्रेशन्) पेज् प्रति आनीतवन्तः ।

वयमस्मिन् पेज् मध्ये नाना टेब्स् दृष्टुं शक्नुमः ।

13:18 एतेषु बहूनां विनियोगान् आगामिपाठेषु ज्ञास्यामः ।
13:23 अनेन वयं पाठस्यान्तमागतवन्तः ।

सारं पश्यामः ।

13:28 अस्मिन् पाठे वयम् - XAMPP इत्यस्य डौन्लोड् तथा इन्स्टाल् करणम्,
13:34 FrontAccounting सोफ़्ट्वेर् इत्यस्य डौन्लोड् तथा इन्स्टाल् करणम्,
13:38 तथा Linux OS मध्ये डेटाबेस् सेटप् करणञ्च ज्ञातवन्तः ।
13:42 अधस्तन-लिङ्क-मध्यस्थं वीडियो स्पोकन् ट्युटोरियल् इत्यस्य सारं दर्शयति ।

कृपया डौन्लोड् कृत्वा पश्यन्तु ।

13:50 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः कार्यशालां चालयति प्रमाणपत्रञ्च यच्छति ।

अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।

14:00 स्पोकन् ट्युटोरियल् मध्ये प्रश्नाः सन्ति वा?

अस्माकं जालपुटं पश्यन्तु ।

14:05 मिनिट् तथा सेकेण्ड् च निर्दिश्य प्रश्नं विवृण्वन्तु ।
14:12 अस्माकं गणे यः कोऽपि उत्तरं यच्छति ।
14:15 स्पोकन् ट्युटोरियल् फ़ोरम् केवलं पाठसम्बद्धप्रश्नाय वर्तते ।

कृपया असम्बद्धप्रश्नः मास्तु ।

14:25 अनेन सङ्कीर्णता न्यूना जायते ।

न्यूनसङ्कीर्णतायां संवादोऽयं बोधनासामग्री भविष्यति ।

14:34 स्पोकन् ट्युटोरियल् प्रोजेक्ट् द्वारा MHRD, भारतसर्वकारस्य अनुदानं प्राप्तम् ।
14:40 इदं स्क्रिप्ट् स्पोकन् ट्युटोरियल् गणस्य योगदानमस्ति ।

पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः, उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14