Biopython/C2/Manipulating-Sequences/Sanskrit

From Script | Spoken-Tutorial
Revision as of 17:41, 11 August 2019 by Udayana (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Manipulating Sequences इत्याख्ये अनुशिक्षणे भवद्भ्यः स्वागतम् ।
00:06 अस्मिन् अनुशिक्षणे वयं बयोपैथन् टूल्स् ; किञ्चन DNA सीक्वेन्स् सृष्ट्यर्थं,
00:13 निर्दिष्टस्थलेषु डएन्ए सीक्वेन्स् स्लैस् कर्तुं,
00:17 सीक्वेन्स्-द्वयं संयोज्य नूतनमेकं सीक्वेन्स् रचयितुम् इत्युक्ते काङ्क्याटिनेट् (concatenate) कर्तुं,
00:22 सिक्वेन्स् दैर्घ्यम् ज्ञातुम् ,
00:26 प्रत्येकं बेस् अथवा स्ट्रिङ्ग् इत्यस्य भागं गणयितुं,
00:31 किञ्चन निर्दिष्टं बेस् अथवा स्ट्रिङ्ग् भागम् अन्वेष्टुं,
00:35 किञ्चन सीक्वेन्स् आब्जेक्ट्, म्यूटेबल् सीक्वेन्स् आब्जेक्ट् (परिवर्तनयोग्यं सीक्वेन्स् आब्जेक्ट्) रूपेण परिवर्तयितुम् उपयुञ्ज्महे ।
00:40 एतत् अनुशिक्षणम् अवगन्तुं, भवतां पदवीपूर्वस्तरीयस्य बयोकेमेस्ट्रि अथवा बयोइन्फर्मेटिक्स्
00:47 तथा बेसिक् पैथान् प्रोग्रामिङ्ग् इत्येतेषां ज्ञानं स्यात् ।
00:51 तथा नास्ति चेत्, अधः निर्दिष्टायां पर्चन्यां पैथन् अनुशिक्षणानि पश्यन्तु । ಇಲ್ಲದಿದ್ದಲ್ಲಿ, ಕೆಳಗೆ
00:56 एतत् अनुशिक्षणं रेकार्ड् कर्तुम्, अहं Ubuntu OS इत्यस्य 14.10 आवृत्तिः,
01:03 पैथन् इत्यस्य 2.7.8 आवृत्तिः,
01:07 Ipython interpreter इत्यस्य 2.3.0 आवृत्तिः,
01:12 बयोपैथन् इत्यस्य 1.64 आवृत्तिः, इत्येतेषाम् उपयोगं कुर्वन् अस्मि ।
01:16 अहं टर्मिनल् उद्घाटयामि, ipython interpreter आरम्भं करोमि च ।
01:21 Ctrl, Alt तथा t की युगपदेव नुदन्तु ।
01:26 प्राम्प्ट् मध्ये, ipython इति टङ्कयित्वा Enter की नुदन्तु ।
01:31 स्क्रीन् उपरि, Ipython प्राम्प्ट् दृश्यते ।
01:35 बयोपैथन् उपयुज्य, किञ्चन निर्दिष्ट-दैर्घ्ययुतस्य, यस्य कस्यचित् DNA सीक्वेन्स् निमित्तम्, अस्माभिः सीक्वेन्स् आब्जेक्ट् रचयितुं शक्यते ।
01:44 अधुना वयं 20 बेस् इत्येतेषां DNA सीक्वेन्स् निमित्तम्, किञ्चन सीक्वेन्स् आब्जेक्ट् रचयाम ।
01:50 प्राम्पट् मध्ये, एवं टङ्कयन्तु  : import random , Enter की नुदन्तु च ।
01:56 अनन्तरं, Bio प्याकेज् तः Seq माड्यूल् इम्पोर्ट् कुर्वन्तु ।
02:01 तदा तदा Seq इत्येतत् seek इत्यपि उच्चार्यते ।
02:06 प्राम्पट् मध्ये एवं टङ्कयन्तु From Bio dot Seq import Seq, Enter की नुदन्तु ।
02:15 DNA सीक्वेन्स् मध्ये विद्यमानानां स्थानाम् अक्षराणि सूचयितुं, वयं Bio.Alphabet माड्यूल् उपयुञ्ज्महे ।
02:22 एवं टङ्कयन्तु from Bio dot Alphabet import generic underscore dna. Enter की नुदन्तु ।
02:32 यस्य कस्यचन DNA सीक्वेन्स् निमित्तं, सीक्वेन्स् आब्जेक्ट् रचयितुम्,अधोनिर्दिष्टं कमाण्ड् टङ्कयन्तु ।
02:38 सीक्वेन्स् इत्येतत्, dna1 इति वेरियबल्-मध्ये स्टोर् कुर्वन्तु ।
02:42 कृपया अवलोकयन्तु : एतत् कमाण्ड्-मध्ये, डबल्-कोट्स् परतया, सिङ्गल्-कोट्-द्वयम् उपयोक्तव्यम् । Enter की नुदन्तु ।
02:50 औट्-पुट्-निमित्तं, dna1 इति टङ्कनं कृत्वा, Enter की नुदन्तु ।
02:55 ಔಟ್ಪುಟ್, ಸೂಚಿಸಿದ DNA ಸಿಕ್ವೆನ್ಸ್ ಗಾಗಿ, ಸಿಕ್ವೆನ್ಸ್ ಆಬ್ಜೆಕ್ಟ್ ಅನ್ನು ತೋರಿಸುತ್ತದೆ.
03:00 भवद्भ्यः नूतनं सीक्वेन्स् अपेक्षितं चेत्,उपरितनमेव कमाण्ड् प्राप्तुम्, अप्-आरो (up-arrow) की नुदन्तु । Enter की नुदन्तु ।
03:11 औट्-पुट्-निमित्तं, वेरियबल् नाम dna1 इति टैप् कुर्वन्तु । Enter की नुदन्तु ।
03:17 औट्-पुट्, किञ्चन नूतनं DNA सीक्वेन्स् दर्शयति । एतत् प्रथमसीक्वेन्स् अपेक्षया भिन्नं भवति ।
03:23 सीक्वेन्स् आब्जेक्ट्स् विषये :
03:25 सीक्वेन्स् आब्जेक्ट्स् सामान्यतः इतरे पैथन्-स्ट्रिङ्ग्स् इव व्यवहरति ।
03:30 अतः, अन्य-पैथन्-स्ट्रिङ्ग्स्-निमित्तम् अनुस्रियमाणाः पद्धतीः अनुसरन्तु ।
03:35 पैथन्-मध्ये, स्ट्रिङ्ग्स्-मध्ये विद्यमान-क्यारेक्टर्स् (अक्षराणि) १ परतया ० तः कुर्मः ।
03:41 सीक्वेन्स्-मध्ये विद्यमानस्य प्रथम-अक्षरस्य स्थानं ० (शून्यम्) अस्ति ।
03:45 टर्मिनल् प्रति प्रत्यागच्छ्न्तु ।
03:47 बहुवारं, भवद्भिः, सीक्वेन्स् इत्यस्य एकस्मिन् भागे एव कार्यं करणीयं भवेत् ।
03:52 इदानीं, स्ट्रिङ्ग्-भागान् निष्कास्य, तानि सीक्वेन्स् आब्जेक्ट्स्-रूपेण कथं स्टोर्-करणीयम् इति पश्यामः ।
03:58 उदाहरणार्थं, वयं DNA सीक्वेन्स् इत्येतत् स्थानद्वये स्लैस् कुर्मः ।
04:04 प्रथमं, 6 ,7 बेस् मध्ये अस्ति ।
04:08 एतत् सीक्वेन्स् आरम्भात् 6 बेस् पर्यन्तमपि विद्यमानम् एकं भागम् उद्घाटयति ।
04:15 द्वितीय स्लैस्, 11 ,12 बेस् मध्ये अस्ति ।
04:20 द्वितीयः भागः, सीक्वेन्स् इत्यस्य 12 बेस्-तः सीक्वेन्स् अन्तपर्यन्तमपि भवति ।
04:26 प्रथमभागम् उद्घाटयितुम्, प्राम्प्ट्-मध्ये अधोनिर्दिष्टं कमाण्ड् टैप्-कुर्वन्तु ।
04:31 String1 equal to dna1 within brackets 0 colon 6.
04:39 string1, प्रथमभागं स्टोर्-कर्तुं विद्यमानं वेरियबल् अस्ति ।
04:43 कमाण्ड् इत्यस्य अवशिष्टः भागः, सामान्यपैथन्-मध्ये यथा, तथैव भवति ।
04:47 एतस्य आवरणस्य अन्तः विद्यमानं, कोलन्-द्वारा विभक्तं, आरम्भस्य अन्त्यस्य च स्थानम् ।
04:53 एतानि स्थानानि प्रथमस्थानयुक्तानि किन्तु अन्तिमस्थानयुक्तानि न । Enter की नुदन्तु ।
05:01 औट्-पुट् द्रष्टुं, string1 इति टैप् कुर्वन्तु । Enter की नुदन्तु ।
05:04 औट्-पुट्, प्रथमभागं, सीक्वेन्स् आब्जेक्ट् इव दर्शयति
05:10 सीक्वेन्स्-तः द्वितीयस्ट्रिङ्ग् निष्कासयितुम्, अप्-आरो (up-arrow) की नुदन्तु कमाण्ड् एवम् edit कुर्वन्तु च ।
05:17 वेरियबल् नाम string2 इति, स्थानानि 11 , 20 इति च परिवर्तयन्तु ।
05:24 औट्-पुट्-निमित्तं, string2 इति टङ्कयन्तु, Enter की नुदन्तु ।
05:30 इदानीम् अस्माभिः द्वितीयं भागम् अपि सीक्वेन्स् आब्जेक्ट्-रूपेण प्राप्तवन्तः स्मः ।
05:34 इदानीं वयं काङ्क्याटिनेट् (concatenate) कुर्मः । तन्नाम, एतत् स्ट्रिङ्-द्वयं योजयित्वा किञ्चन नूतनं स्ट्रिङ् कुर्मः ।
05:42 नूतनं सीक्वेन्स्, dna2 इत्याख्ये वेरियबल्-मध्ये स्टोर् कुर्मः ।
05:46 एवं टङ्कनं कुर्वन्तु : dna2 equal to string1 plus string2, Enter की नुदन्तु ।
05:53 कृपया अवलोकयन्तु : असङ्गत-अल्फाबेट्-युक्त-सीक्वेन्स् वयं योजयितुं न शक्नुमः ।
05:59 तन्नाम, वयं DNA सीक्वेन्स् प्रोटीन् सीक्वेन्स् च काङ्क्याटिनेट्-कृत्वा नूतनं सीक्वेन्स् कर्तुं न शक्नुमः
06:07 सीक्वेन्स्-द्वयमपि समानविधमेव अल्फाबेट् अट्रिब्यूट्स् (गुणलक्षण)युक्तं स्यात् ।
06:12 औट्-पुट् द्रष्टुं, dna2 इति टङ्कनं कृत्वा, Enter की नुदन्तु ।
06:17 औट्-पुट्, string1 , string2 इत्येतयोः संयुक्तं नूतनं सीक्वेन्स् दर्शयति ।
06:23 नूतनसीक्वेन्स् दैर्घ्यं ज्ञातुं, वयं len फङ्क्षन् इत्यस्य उपयोगं कुर्मः ।
06:29 एवं टङ्कनं कुर्वन्तु : "len" within parenthesis "dna2" , Enter की नुदन्तु च ।
06:34 औट्-पुट्, सीक्वेन्स् इत्येतत् 15 बेस्-दीर्घयुतं दर्शयति ।
06:39 सीक्वेन्स्-मध्ये विद्यमान-प्रत्येक-बेस्-सङ्ख्याः अपि अस्माभिः गणयितुं शक्याः ।
06:44 तथा कर्तुं, वयं count() फङ्क्षन् उपयोगं कुर्मः ।
06:47 उदाहरणार्थं – सीक्वेन्स्-मध्ये विद्यमान-अलनैन्-सङ्ख्याः गणयितुम्, अधोनिर्दिष्टकमाण्ड् टङ्कयन्तु: dna2 dot count within parenthesis within double quotes alphabet A.
07:02 Enter की नुदन्तु ।
07:04 औट्-पुट्, dna2 सीक्वेन्स्-मध्ये विद्यमानानाम् अलनैन् इत्येतेषां सङ्ख्यां दर्शयति ।
07:10 किञ्चन निर्दिष्टं बेस् अथवा स्ट्रिङ्ग् इत्यस्य भागम् अन्वेष्टुं, वयं find() फङ्क्षन् उपयोगं कुर्मः ।
07:16 एवं टैप् कुर्वन्तु : dna2 dot find within parenthesis within double quotes "GC". Enter की नुदन्तु ।
07:26 औट्-पुट्, स्ट्रिङ्ग्-मध्ये प्रथमवारं GC इति दृश्यमानस्थानं दर्शयति ।
07:32 सामान्यतः, सीक्वेन्स् आब्जेक्ट् एडिट् कर्तुं न शक्यते ।
07:35 किञ्चन सीक्वेन्स् एडिट् कर्तुम्, अस्माभिः तत् म्यूटेब सीक्वेन्स् आब्जेक्ट् रूपेण परिवर्तनीयम् ।
07:41 तत् कर्तुम्, एवं टङ्कयन्तु : dna3 equal to dna2 dot to mutable open and close parenthesis. Enter की नुदन्तु ।
07:52 औट्-पुट्-निमित्तं, dna3 इति टङ्कनं कुर्वन्तु । Enter की नुदन्तु ।
07:55 इदानीं सीक्वेन्स् आब्जेक्ट् एडिट् कर्तुं शक्यते ।
07:59 वयं सीक्वेन्स् मध्ये विद्यमानं बेस् परिवर्त्य स्थापयामः ।
08:01 उदाहरणार्थं – 5 स्थाने विद्यमानं बेस्, अनलैन्-तः रीप्लेस्-कर्तुं, एवं टङ्कनं कुर्वन्तु: dna3 within brackets 5 equal to within double quotes alphabet A. Enter की नुदन्तु ।
08:19 औट्-पुट्-निमित्तं, dna3 इति टङ्कनं कुर्वन्तु । Enter की नुदन्तु ।
08:24 औट्-पुट् अवलोकयन्तु । 5 स्थाने विद्यमानं “सैटोसिन्” (cytosine) इत्येतत्, “अलनिन्” (alanine) इत्येतस्मात् परिवर्तितम् अस्ति ।
08:31 स्ट्रिङ्ग् इत्यस्य किञ्चन भागं परिवर्तयितुम्, अधोनिर्दिष्टं कमाण्ड् टङ्कयन्तु ।
08:35 Dna3 within brackets 6 colon 10 equal to within double quotes ATGC. Enter की नुदन्तु ।
08:45 औट्-पुट्-निमित्तं, dna3 इति टङ्कनं कुर्वन्तु । Enter की नुदन्तु ।
08:52 6स्थानात् 9स्थानपर्यन्तं 4 बेस्-परतया, नूतनानु बेस् ATGC आगतानि इति औट्-पुट् दर्शयति ।
09:01 भवतां सीक्वेन्स् आब्जेक्ट् सकृत् भवद्भिः एडिट्-करणानन्तरं, तत् read only फार्म्-प्रति पुनः परिवर्तयन्तु ।
09:07 एवं टङ्कनं कुर्वन्तु : dna4 equal to dna3 dot to seq open and close parenthesis. Enter की नुदन्तु ।
09:19 औट्-पुट्-निमित्तं dna4 इति टङ्कनं कुर्वन्तु । Enter की नुदन्तु ।
09:25 सङ्क्षेपेण,
09:27 अस्मिन् अनुशिक्षणे, अस्माभिः ज्ञाताः अंशाः : कस्यापि एकस्य DNA सीक्वेन्स्-रचनम्,
09:32 निर्दिष्टेषु स्थानेषु, DNA सीक्वेन्स् स्लैस्-करणम्,
09:36 किञ्चन नूतनं सीक्वेन्स् रचयितुं, सीक्वेन्स्-द्वयस्य मिलित्वा योजनं तन्नाम काङ्क्याटिनेट्(concatenate)करणम् ।
09:43 तथैव, len, count , find फङ्क्षन् इत्येतेषाम् उपयोगः ।
09:49 सीक्वेन्स्-आब्जेक्ट् इत्येतत्, म्यूटेबल् सीक्वेन्स्-आब्जेक्ट्-रूपेण परिवर्तनं, स्ट्रिङ्ग् इत्यस्य बेस् अथवा एकस्य भागस्य परिवर्तनम् - एतत्सर्वम् अस्माभिः पठितम् ।
09:57 गृहकार्यार्थं, 30 बेस्-युक्तं किञ्चन DNA सीक्वेन्स् रचयन्तु ।
10:02 बयोपैथन्-टूल्स् उपयुज्य, GC पर्सेण्टेज् तथा सीक्वेन्स् मालिक्युलार् वैट् (molecular weight) अभिजानन्तु ।
10:09 भवतां सम्पन्नं गृहकार्यम् एवं भवति ।
10:13 औट्-पुट्, GC कण्टेण्ट् पर्सेण्टेज्-मध्ये दर्शयति ।
10:18 औट्-पुट् , DNA सीक्वेन्स् इत्यस्य मालिक्युलार् वैट् (molecular weight) दर्शयति ।
10:23 एतत् चलच्चित्रं, स्पोकन् ट्युटोरियल्-योजनायाः सारांशभूतम् अस्ति ।
10:26 भवताम् अन्तर्जालसम्पर्कस्य वेगः अल्पः अस्ति चेत्,भवन्तः एतत् डौन्-लोड्-कृत्वा द्रष्टुं शक्नुवन्ति ।
10:30 वयं कार्यशालाः सञ्चालयामः, प्रमाणपत्राणि च दद्मः ।
10:32 कृपया अस्माकं सम्पर्कं कुर्वन्तु ।
10:35 स्पोकन् ट्युटोरियल्-योजना, राष्ट्रिय-साक्षरता-मिषन्, ICT, MHRD द्वारा भारतसर्वकारस्य सहयोगं प्राप्तवती अस्ति ।
10:43 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च श्री नवीनभट्टः, उप्पिनपट्टनम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14, Udayana