Avogadro/C3/General-Features-in-Avogadro/Sanskrit

From Script | Spoken-Tutorial
Revision as of 22:35, 8 December 2019 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 General Features in Avogadro इति स्पोकन् ट्युटोरियल् प्रति भवद्भ्यः स्वागतम् ।
00:08 पाठेऽस्मिन् वयं, pH मूल्यानि परिवर्त्य, संयुक्तवस्तुषु प्रोटान् स्थानान्तरकरणम्,
00:16 क्रिस्टल् रचनायाः लोड् करणम्,
00:19 नाना Miller plane इत्येतेषां प्रदर्शनम्,
00:22 सूपर् सेल् इत्यस्य रचना,
00:24 'को-ओर्डिनेशन् कम्पौण्ड्' (coordination compounds) इत्येतेषु ज्यामित्याः प्रदर्शनम् अपि च नेनो ट्यूब् इत्यस्य रचनां च ज्ञास्यामः ।
00:31 अहमत्र, Ubuntu Linux OS, इत्यस्य 14.04 आवृत्तिः,
00:37 Avogadro इत्यस्य 1.1.1. अवृत्तिः अनयोरुपयोगं करोमि ।
00:41 पाठस्यास्य अनुसरणाय भवद्भ्यः, Avogadro इण्टर्फ़ेस् इत्यस्य सम्यग् ज्ञानमावश्यकम् ।
00:47 न चेत् तत्सम्बद्धपाठार्थम् अस्माकं जालपुटं पश्यन्तु ।
00:52 ट्युटोरियल् मध्ये उपयुक्तानाम् उदाहरणानां सञ्चिकाः कोड् फ़ैल्स् रूपेण दत्ताः ।
00:58 अहमेकं नूतनं Avogadro विण्डो उद्घाटितवानस्मि ।
01:01 अहं pH value इतीमानि परिवर्त्य संयुक्तेषु प्रोटान् इत्यस्य स्थानान्तरं विवृणोमि ।
01:07 तदर्थं, Fragment library इत्यस्मात् एमिनो एसिड्स् लोड् करोमि ।
01:12 Build मेन्यू उपयुज्य, Fragment library प्रति गच्छन्तु ।
01:16 Fragment library मध्ये, Amino acids इति सञ्चयं द्विवारं नुदन्तु ।
01:21 D-alanine.cml (डि-अलनैन् डोट् सि एम् एल्) इतीदं चिन्वन्तु तथा Insert इत्यस्योपरि नुदन्तु ।
01:26 Insert Fragment डैलाग्-बोक्स् इत्यस्य पिधानं कुर्वन्तु ।
01:30 रचनां डी-सेलेक्ट् कर्तुं, CTRL, SHIFT तथा A कीलकानि युगपन्नुदन्तु ।
01:34 रचनां सम्यक्कर्तुं, Navigation टूल् उपयुज्य तद् भ्रामयन्तु ।
01:39 अहं pH इतीदमुपयुज्य, एमिनो एसिड्स् मध्ये प्रोटोन्स् इत्येतेषां स्थानान्तरं दर्शयामि ।
01:46 Build मेन्यू गत्वा Add Hydrogens for pH विकल्पं नुदन्तु ।
01:51 Add Hydrogens for pH इति टेक्स्ट् बोक्स् उद्घट्यते । अत्र, औत्सर्गिकमूल्यं,7.4 वर्तते ।
01:57 अस्मिन् टेक्स्ट् बोक्स् मध्ये, pH value मूल्यं 7.0 इति परिवर्त्य OK नुदन्तु ।
02:04 रचना अवलोक्यताम् । कार्बोलिक् ग्रुप् (COOH), कोर्बोक्सिलेट् अयान् रूपेण परिवर्तितम् ।
02:11 अमिनो ग्रुप् (NH2), 'प्रोटोनेट्' (NH3+) वर्तते ।
02:15 Build मेन्यू गत्वा, Add Hydrogens for pH इतीदं चिन्वन्तु ।
02:20 टेक्स्ट् बोक्स् मध्ये, pH इतीदं 2.0 इति परिवर्तयित्वा, Ok इतीदं नुदन्तु ।
02:26 कोर्बोक्सिलेट् अयान्, कोर्बोलिक् ग्रुप् भूत्वा परिवर्तितम् ।
02:31 Build मेन्यू गत्वा, Add Hydrogens for pH इतीदं चिन्वन्तु ।
02:35 टेक्स्ट् बोक्स् मध्ये, pH इतीदं 10.0 इति परिवर्तयन्तु । Ok नुदन्तु च ।
02:41 कोर्बोक्सिलिक् ग्रुप्, कोर्बोक्सिलेट् अयान् भूत्वा परिवर्तितम् ।
02:46 'अमिनो ग्रुप्' (NH2), 'डि प्रोटोनेट्' वर्तते ।
02:49 रचनां निष्कासितुं , Delete कीलकं नुदन्तु ।
02:52 अधुनाहं, pH इतीदं परिवर्त्य, अमैन्स् मध्ये प्रोटोन्स् इत्येतेषां परिवर्तनं दर्शयामि ।
02:58 तदर्थमहं Fragment library इत्यस्मात् ethylamine (ईथैलमैन्) रचनां लोड् करोमि ।
03:05 Insert Fragment संवादपेटिकां निष्कासयन्तु ।
03:09 रचनां डीसेलेक्ट् कर्तुं, CTRL, SHIFT तथा A कीलकानि युगपन्नुदन्तु ।
03:13 रचनां सम्यक्कर्तुं , Navigation टूल् इतीदमुपयुज्य तद्भ्रामयन्तु ।
03:18 Build मेन्यू गत्वा Add Hydrogens for pH इतीदं नुदन्तु ।
03:23 Add Hydrogens for pH टेक्स्ट्-बोक्स् उद्घट्यते ।
03:27 टेक्स्ट् बोक्स् मध्ये, pH मूल्यं 7.0 इति परिवर्त्य, OK इतीदं नुदन्तु ।
03:34 रचना अवलोक्यताम् । 'अमिनो ग्रुप्' इतीदं, 'प्रोटोनेट्' अभवत् ।
03:39 Build मेन्यू गत्वा, Add Hydrogens for pH इतीदं नुदन्तु ।
03:43 टेक्स्ट् बोक्स् मध्ये, pH इतीदं 2.0 इति परिवर्त्य OK नुदन्तु ।
03:49 वयमत्र रचनायां यत्किमपि परिवर्तनं न पश्यामः ।
03:53 ईथैलमैन्, केवलं प्रत्याम्लमाध्यमे प्रोटोन् स्थानान्तरं दर्शयति ।
03:59 Build मेन्यू गत्वा, Add Hydrogens for pH इतीदं नुदन्तु ।
04:03 टेक्स्ट् बोक्स् मध्ये, pH इतीदं 10.0 इति परिवर्त्य OK नुदन्तु ।
04:09 'अमिनो ग्रुप्' इतीदं, 'डि प्रोटोनेट्' अभवत् ।
04:12 अहमधुना Crystal Library इत्यस्मात् क्रिस्टल् रचनायाः लोड् करणम् अपि च कानिचन क्रिस्टल्स्-लक्षणानि दर्शयामि ।
04:20 एकं नूतनं गवाक्षम् उद्घाटयितुं, टूल् बार् मध्ये New ऐकान् नुदन्तु ।
04:25 क्रमेण File मेन्यू >> Import >> Crystal गत्वा, Crystal इतीदं चिन्वन्तु ।
04:30 Insert Crystal इति संवादपेटिका उद्घट्यते ।
04:34 वयमत्र नाना सञ्चयान् पश्यामः ।
04:37 halides (हेलैड्स्) सञ्चयं डबल् क्लिक् कुर्वन्तु ।
04:40 NaCl-Halite.cif (एन् ए सि एल् हेलैड् डोट् सि ऐ एफ़्) सञ्चिकां चित्वा Insert उपरि नुदन्तु ।
04:47 Insert Crystal संवादपेटिकायाः पिधानं कुर्वन्तु ।
04:51 सम्यग् दृष्टुम् अत्र Tool Settings अपि च Display Settings इतीमानि क्लोस् कुर्वन्तु ।
04:58 सोडियम् क्लोरैड् इत्यस्य क्रिस्टल् रचना, पेनल् उपरि दर्शिता ।
05:02 रचनया सह, तस्याः सेल् पेरामीटर्स् च दर्श्यते ।
05:07 पेनल् इत्यस्य उपरि वामपार्श्वे भवन्तः, सोडियम् क्लोरैड् क्रिस्टल् इत्यस्य :

Lattice Type (लेटिस् टैप्), Spacegroup (स्पेस् ग्रुप्) तथा Unit cell volume इतीमानि दृष्टुं शक्नुवन्ति ।

05:18 अधुना क्रिस्टल् इत्यस्यार्थं Miller plane इतीमानि विवृणोमि ।
05:22 तत्पूर्वं, मिल्लर् ईण्डसिस् विषयं सङ्क्षेपेण विवृणोमि ।
05:28 Miller Indices, सङ्ख्यात्रयस्य एकः समाहारः (hkl) वर्तते ।
05:34 क्रिस्टल् सिस्टम् मध्ये दिशः तथा अन्तस्थानि प्लेन्स् सूचनार्थम् इदमुपयुज्यते ।
05:41 अधुना सोडियम् क्लोरैड् क्रिस्टल् मध्ये मिल्लर् प्लेन्स् पश्याम ।
05:45 View मेन्यू गत्वा, Crystal View Options इतीदं नुदन्तु ।
05:51 Crystal View Options मेन्यू, दक्षिणपार्श्वे लोड् जायते ।
05:56 Miller Indices इति रेडियो बटन् नुदन्तु ।
06:00 अहं 'h', 'k', 'l' इत्येतेषां मूल्यानि, 2, 3, 2 इति परिवर्तयामि ।
06:07 क्रिस्टल् मध्ये प्लेन्स् इत्येतेषु, परमाणूनां स्थानेषु च परिवर्तनं पश्यन्तु ।
06:13 अधुना सूपर् सेल् इत्यस्य रचना कथमिति विवृणोमि ।
06:17 Build मेन्यू गत्वा, Super Cell Builder इतीदं चिन्वन्तु ।
06:22 Super Cell Parameters इति डैलाग् बोक्स् उद्घट्यते ।
06:26 Super Cell Option इत्येतेषु, यूनिट् सेल् पेरामीटर्स् इतीमानि 'A', 'B' तथा 'C' च वयं परिवर्तयितुं शक्नुमः ।
06:34 अहं 'A', 'B' अपि च 'C' फ़ील्ड्स् इत्येतेषां मूल्यानि '2', '2', '2' इति परिवर्तयामि ।
06:43 पश्चात् Generate cell इतीदं नुदन्तु । संवादपेटिकायाः पिधानाय Close इतीदं नुदन्तु ।
06:50 सम्यग् दृष्टुं रचनां ज़ूम् कुर्वन्तु ।
06:55 पेनल् मध्ये, क्रिस्टल् लेटिस् इतीदं दर्शितम् ।
06:59 अहमधुना Miller Indices इतीदं 3, 2, 3 इति परिवर्तयामि ।
07:05 Navigation टूल् उपयुज्य सेल् इतीदं परिभ्रामयन्तु ।
07:09 अत्र बिन्दुभिः रचिता आकृतिः, प्लेन् इतीदं दर्शयति ।
07:13 भवन्तः 'h', 'k', 'l' इत्यस्य मूल्यानि परिवर्तयित्वा नाना प्लेन्स् दृष्टुं शक्नुवन्ति ।
07:20 अहमधुना हेक्सामैन् कोबाल्ट् थ्री इत्यस्मै, ओक्टाहैड्रल् रेखाचित्रं रचयामि ।
07:26 एकं नूतनं गवाक्षम् उद्घाटयितुं, टूल् बार् मध्ये New ऐकान् नुदन्तु ।
07:31 हेक्सामैन् कोबोल्ट् थ्री इतीदं रचयितुं, Draw Tool ऐकान् नुदन्तु ।
07:37 Element इति ड्रोप् डौन् मध्ये, Other इतीदं चिन्वन्तु ।
07:41 Periodic table विण्डो उद्घट्यते ।
07:44 टेबल् मध्ये Cobalt इतीदं चिन्वन्तु ।
07:47 Periodic table विण्डो इत्यस्य पिधानं कुर्वन्तु ।
07:50 पेनल् इत्यस्योपरि नुदन्तु । Element ड्रोप डौन् तः, Nitrogen इतीदं चिन्वन्तु ।
07:56 कोबाल्ट् परमाणोरुपरि, षट् बोण्ड्स् रचयितुं क्लिक् कृत्वा कर्षयन्तु ।
08:03 प्रत्येकस्मै नैट्रोजन् इत्यस्मै, द्वे हैड्रोजन्स् आश्लिष्यतः इति ज्ञायते ।
08:08 'हेक्सामैन् कोबाल्ट् थ्री' रचनायां, प्रत्येकस्मै नैट्रोजन् इत्यस्मै, त्रीणि हैड्रोजन्स् आश्लिष्यन्ति ।
08:15 Element ड्रोप् डौन् तः, Hydrogen इतीदं चिन्वन्तु ।
08:19 सर्वेषां नैट्रोजन् परमाणूनाम् उपरि नुत्वा कर्षयन्तु ।
08:25 पेनल् इत्यस्योपरि, 'हेक्सामैन् कोबोल्ट् थ्री' रचना सिद्धा अस्ति ।
08:29 Display Settings मेन्यू उद्घाटयितुं, Display Settings गण्डस्योपरि नुदन्तु ।
08:36 अहमधुना 'हेक्सामैन् कोबाल्ट् थ्री' रचनां, ओक्टाहैड्रल् रेखाचित्रं दर्शयामि ।
08:42 तदर्थमहं Polygon Display Type इतीदमुपयुञ्जे ।
08:46 Polygon Display Type इतीदं सक्रियं नास्ति चेत्, Add गण्डं नुदन्तु ।
08:52 Polygon Display Type चेक् बोक्स् नुदन्तु ।
08:56 ओप्टिमैस् कर्तुम्, टूल्-बार् मध्ये Auto Optimization Tool इतीदं चिन्वन्तु ।
09:01 Force Field ड्रोप् डौन् मध्ये, UFF इतीदं चिन्वन्तु ।
09:06 ओप्टिमैज़् कर्तुम्, Start गण्डं नुदन्तु ।
09:11 Auto optimization क्रियायै विरामं दातुं, Stop नुदन्तु ।
09:16 ओक्टाहैड्रल् रेखाचित्रं दृष्टुं , Navigation टूल् उपयुज्य रचनां भ्रामयन्तु ।
09:22 एवमेवेदम्, 'अयोडिन् हेप्टाफ़्लोरैड्' इत्यस्य, 'पेण्टागोनल् बै पिरामिडल्' रेखाचित्रमस्ति ।
09:29 वयमधुना Build मेन्यू मध्ये, Nanotube builder इत्येकम् अन्यं विशेषं पश्यामः ।
09:35 'नेनो ट्यूब्' इतीदं, 'नेनो मीटर् स्केल् ट्यूब्' सदृशा रचना वर्तते ।
09:40 Boron carbon nitrogen , Boron carbon अपि च Carbon इमानि नाना नेनो-ट्यूब्स् इत्येतेषाम् उदाहरणानि सन्ति ।
09:50 कार्बन् नेनो ट्यूब् इतीदं, दण्डगोलाकारस्य, कार्बन् रचनायाः एकं लघुप्रतिरूपमस्ति । इदम् अश्रौ षड्भुजाकारस्य ग्राफ़ैट् अणुं प्राप्तवदस्ति ।
10:01 एकं नूतनं गवाक्षमुद्घाटयितुं, टूल्-बार् मध्ये New ऐकान् नुदन्तु ।
10:06 नेनो ट्यूब् सम्यग् दृष्टुं, अहं बेक्-ग्रौण्ड् इतीदं नीलवर्णाय परिवर्तयामि ।
10:12 View प्रति, पश्चात् Set Background Color प्रति गच्छन्तु ।
10:17 Select Color इति डैलाग् बोक्स् उद्घट्यते ।
10:21 मञ्जूषायां, नीलवर्णं विनोतु । Ok इतीदं नुदन्तु ।
10:26 Build मेन्यू गत्वा, Nanotube Builder इतीदं चिन्वन्तु ।
10:30 पेनल् इत्यस्याधः, Nanotube Builder मेन्यू उद्घट्यते ।
10:35 Nanotube Builder मेन्यू दृष्टुमहम्, Avogadro गवाक्षं रीसैस् करोमि ।
10:40 नेनो ट्यूब् इत्यस्य प्रकारान् अभिज्ञातुं, भवन्तः 'कैरालिटि इण्डेक्स्' n, m इतीमानि संयोजितुम् अर्हन्ति ।
10:47 अहम् इण्डेक्स् मूल्यम् n तथा m इतीमानि, 4 तथा 4 इति ददामि ।
10:53 Length इतीदं 4.00 इत्यस्मै परिवर्तयन्तु ।(four point zero and zero).
10:57 Unit फ़ील्ड् इतीदं, Periodic units इति सेट् कुर्वन्तु ।
11:01 नेनो ट्यूब् मध्ये, डबल् बोण्ड्स् दर्शयितुं, Find double bonds इति चेक्बोक्स् नुदन्तु ।
11:08 पश्चात् Build इत्यस्योपरि नुदन्तु ।
11:10 रचनां डीसेलेक्ट् कर्तुं, CTRL + SHIFT + A कीलकानि युगपन्नुदन्तु ।
11:15 सम्यग् दृष्टुं , Navigation टूल् उपयुज्य नेनो ट्यूब् इतीदं भ्रामयित्वा ज़ूम् कुर्वन्तु ।
11:21 पश्चात्, 6,6 इण्डेक्स् मूल्ययुतम् एकं नेनो-ट्यूब् रचयामि ।
11:27 Build मेन्यू गत्वा, Nanotube Builder इतीदं चिन्वन्तु ।
11:31 n तथा m मूल्यानि 6 तथा 6 इति परिवर्तयन्तु । पश्चात् Build इत्यस्योपरि नुदन्तु ।
11:40 एकस्योपरि अन्यम् विद्यमाने द्वे नेनो ट्यूब्स् अवलोक्येताम् ।
11:44 नेनो ट्यूब्स् ओप्टिमैस् कर्तुम् , Auto Optimization Tool इतीदं नुदन्तु ।
11:50 Force Field ड्रोप् डौन् मध्ये, MMFF94 इतीदं चिन्वन्तु ।
11:56 ओप्टिमैस् कर्तुम्, Start गण्डं नुदन्तु ।
12:02 auto optimization क्रियायै विरामं दातुम्, Stop इतीदं नुदन्तु ।
12:07 रचनां डीसेलेक्ट् कर्तुम्, CTRL + SHIFT + A कीलकानि युगपन्नुदन्तु ।
12:11 पेनल् इत्यस्योपरि, भित्तिद्वययुतम् एकं नेनो ट्यूब् दर्शितम् ।
12:16 सम्यग् दृष्टुं, Navigation tool इतीदमुपयुज्य नेनो ट्यूब् भ्रामयन्तु ।
12:21 अधुना नेनो ट्यूब् मध्ये, कोर्बन् हेक्सोगोन् रिङ्ग्स् दर्शयामि ।
12:26 Display Types मेन्यू मध्ये, Ring चेक् बोक्स् चिन्वन्तु ।
12:31 'कोर्बन् हेक्सागोन्स्' दृष्टुं, Navigation टूल् उपयुज्य 'नेनो ट्यूब्' इतीदं भ्रामयन्तु ।
12:38 सङ्क्षेपेण,
12:40 पाठेऽस्मिन् वयं  :
12:43 pH मूल्यानि परिवर्त्य, संयुक्तवस्तुषु प्रोटोन् स्थानान्तरकरणम्,
12:48 'क्रिस्टल् लैब्ररि' तः क्रिस्टल् रचनाः लोड् कर्तुम्,
12:51 नाना मिल्लर् प्लेन्स् दर्शयितुम्,
12:54 सूपर् सेल्स् रचयितुम् ,
12:56 'को-ओर्डिनेशन् कम्पौण्ड्स्' इत्येतेषु, ज्यामित्याः प्रदर्शनं तथा नेनो ट्यूब्स् रचना – इमान् विषयान् ज्ञातवन्तः ।
13:03 अत्र पाठनियोजनम्  :

सिल्वर् क्लोरैड् (AgCl) क्रिस्टल् स्ट्रक्चर् इतीदं लोड् कृत्वा तस्य मिल्लर् प्लेन्स् दर्शयन्तु ।

13:09 'को-ओर्डिनेशन् लैब्ररि' इत्यस्मात् स्ट्रक्चर्स् लोड् कृत्वा तस्य ज्यामितिं प्रदर्शयन्तु ।
13:14 'कैरालिटि इण्डेक्स्' 9,9 इत्यनेन सह नेनो-ट्यूब् रचयन्तु ।
13:19 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । अवचित्यापि दृष्टुं शक्यते तत् ।
13:27 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु ।
13:34 स्पोकन् ट्युटोरियल् प्रकल्पः, राष्ट्रिय साक्षरता मिशन्, ICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति ।
13:41 अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat