Avogadro/C2/Create-Surfaces/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 Create surfaces इति स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:07 पाठेऽस्मिन् वयम् : अणोः लक्षणवीक्षणम्,
00:13 परमाणून् 'पार्शियल् चार्ज्' (partial charge) इत्यनेन सह लेबल्-करणम्,
00:17 Van der waals (व्यान् डर् वाल्स्) तलस्य रचना,
00:20 'एलेक्ट्रो स्टेटिक् पोटेन्शियल् एनर्जीस्'(electrostatic potential energies) इत्यस्यानुसारेण, तलेभ्यः वर्णसेचनम् – इत्येतान् विषयान् ज्ञास्यामः ।
00:25 अहमत्र Ubuntu Linux OS 14.04 आवृत्तिः, Avogadro 1.1.1 आवृत्तिः अनयोरुपयोगं करोमि ।
00:35 पाठस्यास्य अनुसरणाय भवद्भ्यः Avogadro इण्टर्फ़ेस् इत्यस्य ज्ञानमावश्यकम् ।
00:41 नास्ति चेत्, तत्सम्बद्धपाठार्थम् अधस्तन जालपुटं पश्यन्तु ।
00:47 अहमत्र Avogadro गवाक्षमुद्घाटितवानस्मि ।
00:51 Insert Fragment Library इत्यस्मात्, एकं ब्युटेन् अणुं संयोजयन्तु ।
00:57 Build मेन्यू नुत्वा Insert > > fragment च नुदन्तु ।
01:04 alkanes सञ्चयम् उद्घाटयितुं तद्द्विवारं नुदन्तु ।butane.cml इतीदं चिन्वन्तु ।
01:11 Insert बटन् नुदन्तु ।
01:14 संवादपेटिकायाः पिधानं कुर्वन्तु ।
01:17 पेनल् इत्यस्योपरि n-butane इत्यस्य प्रतिरूपं प्रदर्श्यते ।
01:21 Select मेन्यू मध्ये Select none इति विकल्पमुपयुज्य, सेलेक्षन् इतीदं निष्कासयन्तु ।
01:26 वयमधुना अणोः लक्षणानि प्रदर्शयाम ।
01:30 View मेन्यु उपरि नुत्वा, Properties इति विकल्पं चिन्वन्तु ।
01:35 सब्-मेन्यू मध्ये, Molecule Properties इतीदं चिन्वन्तु ।
01:39 Molecule Properties इति विण्डो उद्घट्यते । इदं IUPAC Molecule Name, Molecular weight, Chemical Formula, Dipole moment सदृशान् सूच्यांशान् प्राप्तवदस्ति ।
01:54 गवाक्षस्य पिधानार्थं, OK इतीदं नुदन्तु ।
01:57 एवमेव अणूनां लक्षणानि दृष्टुं, properties मेन्यू मध्ये Atom properties इत्यस्योपरि नुदन्तु ।
02:04 अणौ विद्यमानाय प्रत्येकस्मै परमाणवे, Element, Type, Valence, Formal charge इत्यादिलक्षणानां मूल्ययुतं टेबल् उद्घट्यते ।
02:17 संवादपेटिकायाः पिधानं कुर्वन्तु ।
02:20 आवल्यां, Angle, Torsion तथा Conformer सदृशानि प्रोपर्टीस् विषयं जानन्तु ।
02:27 वयमधुना अणौ परमाणून् 'पार्शियल् चार्ज्' (partial charge) इत्यनेन सह लेबल् कर्तुं जानाम ।
02:33 Display settings इतीदं नुदन्तु । Display Types आवल्यां, Label इति चेक् बोक्स् इतीदं चेक् कुर्वन्तु ।
02:43 Label चेक् बोक्स् इत्यस्य दक्षिणपार्श्वे विद्यमानं, 'स्पेनर्' चिह्नं नुदन्तु ।
02:48 Label Settings विण्डो उद्घट्यते ।
02:51 atom labels Text ड्रोप् डौन् मध्ये, Partial charge विकल्पं नुदन्तु । अधुना अणौ सर्वे परमाणवः, 'पार्शियल् चार्ज्' इत्यनेन सह लेबल् जायन्ते ।
03:01 'पार्शियल् चार्ज्' इत्यस्य वितरणं, कार्बन् अणूनां प्रतिक्रियात्मकताम् ऊहितुं साहाय्यमाचरति ।
03:07 परमाणून् 'पार्शियल् चार्ज्' द्वारा लेबल् करणेन, 'ईण्डक्टिव् इफ़ेक्ट्' इत्यस्य विवरणं साध्यम् ।
03:14 एकं हैड्रोजन् इतीदं, क्लोरिन् इत्यनेन परिवर्तयन्तु । कार्बन् ततौ 'पार्शियल् चार्ज्' इत्यस्य मूल्ये परिवर्तनं पश्यन्तु ।
03:22 'इण्डक्टिव् इफ़्फ़ेक्ट्' इत्यनेन, क्लोरिन् इत्यस्मै समीपवर्तिनः कार्बन्स् अधिकानि धनात्मकानि भवन्ति ।
03:28 वयं बोण्ड्स् इत्येतेभ्योऽपि लेबल् कर्तुं शक्नुमः । bond labels इति टेक्स्ट् बोक्स् नुदन्तु ।
03:35 इदं ड्रोप् डौन् मेन्यू, बोण्ड् इत्येतेभ्यः लेबल् कर्तुं विकल्पयुतम् अस्ति ।
03:39 bond length इत्यस्योपरि नुदन्तु । पेनल् मध्ये, सर्वाणि बोण्ड्स् इत्येतेषां दैर्घ्यं दर्शितम् ।
03:46 लेबल् इत्येतेषां वर्णपरिवर्तनाय, Color इति मञ्जूषां नुदन्तु ।
03:51 Select atom labels color गवाक्षे, वर्णं चिन्वन्तु, OK नुदन्तु च ।
03:59 वयं लेबल्स् इतीमानि, X, Y तथा Z दिक्षु स्थानान्तराणि कर्तुं शक्नुमः ।
04:04 label shift मेन्यू मध्ये, न्यूनाधिककारकं गण्डं नुदन्तु । संवादपेटिकायाः पिधानं कुर्वन्तु ।
04:12 तलरचनासामर्थ्यम् Avogadro इत्यस्य अन्यं वैशिष्ट्यमस्ति ।
04:18 Extensions मेन्यू मध्ये, तलरचनायै आवश्यकः विकल्पः अस्ति ।
04:24 Extensions मेन्यू इत्यस्योपरि, तथा पश्चात् create surfaces विकल्पञ्च नुदन्तु ।
04:30 पटले create surface इति संवादपेटिका उद्घट्यते ।
04:34 Surface type ड्रोप् डौन् इतीदं, Van der waals तथा electro-static potential इति द्वे विकल्पौ प्राप्तवदस्ति ।
04:42 Electrostatic potential surfaces इतीदम्, Avogadro सद्यः न समर्थयति ।
04:48 Van der waals विकल्पं चिन्वन्तु । Color By इति ड्रोप् डौन् मध्ये, Nothing इतीदं चिन्वन्तु ।
04:55 Resolution इतीदं Medium इति,
04:58 Iso value इतीदं शून्यमिति च ददतु । Calculate गण्डं नुदन्तु ।
05:04 संवादपेटिकायाः पिधानं कुर्वन्तु ।
05:07 पेनल् मध्ये, van der waals तलं दर्शयति ।
05:11 Van der waals तलम्, एकः अणुः अन्येन अणुना सह कथं वर्तते इति द्योतयति ।
05:19 सर्फ़ेस् सेट्टिङ्ग्स् परिवर्तयितुं, Surfaces इत्यस्यार्थं विद्यमानस्य स्पेनर् चिह्नस्योपरि नुदन्तु ।
05:26 surfaces settings संवाद पेटिका उद्घट्यते । opacity इतीदं सम्यक्कर्तुं स्लैडर् कर्षयन्तु ।
05:34 Render इति ड्रोप् डौन् मध्ये, Fill, lines तथा point सदृशाः नाना डिस्प्ले विकल्पाः सन्ति ।
05:42 fill इतीदं औत्सर्गिकविकल्पोऽस्ति ।
05:45 तलस्य वर्णपरिवर्तनाय : positive इति विकल्पस्य पार्श्वस्थां वर्णपूरितमञ्जूषां नुदन्तु ।
05:52 बेसिक् कलर् चार्ट् तः भवदाभीष्टवर्णस्योपरि नुत्वा वर्णचयनं कुर्वन्तु । OK गण्डं नुदन्तु ।
06:00 पश्चात्, Create surface गवाक्षे, Color by इति ड्रोप् डौन् तः, Electrostatic potential इतीदं चिन्वन्तु ।
06:07 resolution इतीदं medium इत्यस्मै तथा Iso value इतीदं 0.02 इत्यस्मै च सेट् कृतम् ।
06:14 Iso value इतीदं न्यूनं स्थाप्यते चेत् उत्तमतलः प्राप्यते ।
06:18 Calculate गण्डस्योपरि नुदन्तु ।
06:21 पेनल् मध्ये वयं, वन्-क्लोरो-ब्यूटेन् इत्यस्य तलं पश्यामः । इदं, परमाणूनाम् एलेक्ट्रो स्टेटिक् पोटेन्शियल् मूल्येभ्यः अनुरूपवर्णं प्राप्तवदस्ति ।
06:31 'एलेक्ट्रो स्टेटिक् पोटेन्शियल् सर्फ़ेस्' इतीदम् अणोः चार्ज् इत्यस्य वितरणं विवृणोति ।
06:37 अणूनां व्यवहारम् ऊहितुमपि इमान्युपयुज्यन्ते ।
06:42 उत्सर्गतया अधिकं 'विद्युदृणात्मकं' (electro negativity) स्थानं रक्तवर्णेन, न्यूनयुतं स्थानं नीलवर्णेन च दृश्यते ।
06:49 अत्र इतोऽपि केषाञ्चन अणूनां 'एलेक्ट्रो स्टेटिक् पोटेन्शियल् सर्फ़ेसस्' इत्येतेषाम् उदाहरणानि सन्ति ।
06:56 अनिलिन् तथा सैक्लोहेक्सैलमिन् ।
07:00 ' सैक्लोहेक्सैलमिन् ' इत्यस्य, नैट्रोजन् इत्यस्मिन् 'एलेक्ट्रोन् डेन्सिटि' इतीदं, 'अनिलिन्' इत्यस्मिन् यानि सन्ति तदपेक्षया अधिकानि केन्द्रीकृतानि सन्ति ।
07:08 अतः ' सैक्लोहेक्सैलमिन् ' इतीदमेकं सशक्तः क्षारः वर्तते ।
07:12 सङ्क्षेपेण, पाठेऽस्मिन् वयम् : अणूनां लक्षणानि वीक्षितुम्,
07:20 परमाणून् 'पार्शियल् चार्ज्' द्वारा लेबल्-करणम्,
07:24 वेन् डर् वाल्स् तलरचना,
07:27 'एलेक्ट्रो स्टेटिक् पोटेन्शियल् एनर्जीस्' इत्येतान् अनुसृत्य तलेभ्यः वर्णप्रदानम् – इत्येतान् ज्ञातवन्तः ।
07:33 एकं पाठनियोजनम् : 'एलेक्ट्रो स्टेटिक् पोटेन्शियल् सर्फ़ेस्' उपयुज्य, 'असिटाल्डिहैड्' तथा 'फ़ार्मामैड्' अनयोः प्रतिक्रियात्मकतयोः तुलनां कुर्वन्तु ।
07:43 परमाणून् , 'पार्शियल् चार्ज्' इत्यनेन लेबल् कुर्वन्तु ।
07:47 भवतां सम्पूर्णं पाठनियोजनम् एवं भवेत् ।
07:51 रक्तवर्णेन सूचितं नेगेटिव् चार्ज् इतीदम्, असिटाल्डिहैड् इत्यस्य ओक्सिजन् परमाणोरुपरि अधिकं केन्द्रीकृतमस्ति ।
07:58 'फ़ोर्ममैड्'-मध्ये, नेगेटिव् चार्ज् अधिकं डि-लोकलैस् वर्तते ।
08:02 अतः, 'फ़ोर्ममैड्' अपेक्षया 'असिटाल्डिहैड्' अधिकं प्रतिक्रियात्मकमस्ति ।
08:07 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । अवचित्यापि दृष्टुं शक्यते तत् ।
08:15 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु ।
08:22 स्पोकन् ट्युटोरियल् प्रकल्पः, राष्ट्रिय साक्षरता मिशन्, ICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति ।
08:29 अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat