Talk:Java-Business-Application/C2/Creating-and-viewing-inventories/Sanskrit

From Script | Spoken-Tutorial
Revision as of 11:25, 17 November 2015 by NHegde (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Creating and viewing inventories इत्यस्मिन् प्रशिक्षणे भवतां स्वागतम् ।
00:07 अस्मिन् प्रशिक्षणे वयं ज्ञास्यामः :
00:09 * (admin page) अड्मिन् पेज् प्रति प्रेषयितुम् लागिन् पेज् इत्यस्य परिवर्तनम् ,
00:14 * पुस्तकस्य (Book) समग्रविवरणप्राप्तिम् ,
00:17 * स्वीकृतपुस्तकानां समग्रविवरणप्राप्तिम् ,
00:20 * लाग्ग्ड् यूसर्(logged user) द्वारा स्वीकृतानां पुस्तकानां प्रदर्शनं च ।
00:25 अत्र अस्माभिः :
00:27 * Ubuntu Version 12.04(उबुन्टु आवृत्तिः १२.०४)
00:29 * Netbeans IDE 7.3 (नेट्-बीन्स् ऐ.डि.इ ७.३)
00:32 * JDK 1.7 (जे.डि.के १.७)
00:34 * Firefox web-browser 21.0 (फ़ैर्-फ़ाक्स् वेब्-ब्रौसर् २१.०) च उपयुज्यमानम् अस्ति ।
00:38 भवन्तः भवदभीष्टं किमपि वेब्-ब्रौसर् उपयोक्तुम् अर्हन्ति ।
00:42 एतस्य प्रशिक्षणस्य (tutorial) अनुसरणाय , एतेषां परिचयः भवतां भवेत् -
00:45 * Java Servlets (जावा सर्व्-लेट्), JSP
00:50 * फ़ील्ड् इत्यस्य डेटाबेस् तथा व्यालिडेशन् च ।
00:53 नो चेत्, सम्बद्ध-ट्युटोरियल्-प्राप्त्यै कृपया अस्माकं वेब्-सैट् (जालपुटस्य) सम्पर्कं कुर्वन्तु ।
00:57 अधुना, वयं NetBeans IDE प्रति गच्छाम ।
01:01 मया Books table. रचितम् अस्ति ।
01:04 table मध्ये भवन्तः विविध-फील्ड्स् (fields ) द्रष्टुं शक्नुवन्ति ।
01:08 अस्मिन् table मध्ये मया 10 books (१० बुक्स्) योजितानि सन्ति ।
01:12 स्वीकृतानां पुस्तकानां सङ्ग्रहणाय, मया Checkout नामकं टेबल् रचितम् अस्ति ।
01:18 Checkout टेबल् इत्यत्र मया पञ्च विषयाः (entries) योजिताः सन्ति ।
01:24 Book तथा Checkout निमित्तं मया एकं model (माडेल्) रचितम् अस्ति ।
01:29 Book.java इत्येतत् पुस्तकस्य माडेल् अस्ति ।
01:32 अपि च Checkout.java इत्येतत् checkout (चेक्-औट्) इत्यस्य माडेल् अस्ति ।
01:37 सम्प्रति ब्रौसर् प्रति आगम्यताम् ।
01:40 वयं admin नाम्ना लागिन् करवाम ।
01:43 एतदर्थम् अहम् username, password इत्युभयत्र admin इति टङ्कयित्वा पश्चात् Sign In इत्यत्र क्लिक् करोमि ।
01:51 वयम् Admin Section Page प्रति आगताः स्मः इत्येतत् द्रष्टुं शक्नुमः ।
01:55 वयं पुनः अत्र प्रत्यागमिष्याम । अधुना Netbeans IDE प्रति गच्छाम ।
02:02 वयं Admin Page प्रति गन्तुं GreetingServlet इत्येतत् कथम् अस्माभिः परिवर्तितम् इति द्रक्ष्याम ।
02:08 वयम् GreetingServlet.java. पश्याम ।
02:13 अत्र वयम् username, password इत्युभयत्रापि admin इति अस्ति उत न इति परिशीलयाम ।
02:19 अस्ति चेत् वयं adminsection.jsp प्रति गच्छामः ।
02:25 RequestDispatcher इत्येतदुपयुज्य अपरं पृष्ठं प्रति कथं “फार्वर्ड्” करणीयमिति एतवता अस्माभिः दृष्टम् ।
02:32 इदानीं browser प्रति पुनः आगच्छाम ।
02:35 अत्र अस्माकं विकल्पद्वयम् अस्ति ।
02:37 List Books निमित्तं वयं radio button उपरि क्लिक् कुर्मः ।
02:41 अनन्तरं Submit button उपरि क्लिक् कुर्मः ।
02:44 अत्र वयं सर्वेषां पुस्तकानाम् आवलिं द्रष्टुं शक्नुमः ।
02:49 एतस्याम् आवल्यां Book Id, Book Name, Author Name, ISBN, Publisher, Total Copies , Available copies इत्येतानि विवरणानि सन्ति ।
02:59 एतत् कथं कृतम् इति इदानीम् अहं दर्शयिष्यामि ।
03:03 पुनः IDE प्रति गच्छाम ।
03:05 सम्प्रति वयं adminsection डाट् jsp प्रति आगच्छाम ।
03:10 अत्र रेडियो-बटन्-द्वयम् अस्ति ।
03:14 प्रथमं सर्वपुस्तकानाम् आवलिनिमित्तम् अस्ति।
03:19 adminsection डाट् jsp इत्यत्र form action ईक्वल् टु AdminSection इति अस्ति इति वयं द्रष्टुं शक्नुमः ।
03:28 अधुना, adminsection डाट् java उद्घाटयतु ।
03:32 अत्र, अस्माभिः क्लिक् कृतं विकल्पम् एतत् परिशीलयति ।
03:36 वयं List Books इत्यत्र क्लिक् कृतवन्तः ।
03:39 तस्मात्, क्वेरी इत्यस्य अयं भागः कार्यान्वितः (एक्सिक्यूट्) भविष्यति ।
03:44 Books table तः पुस्तकानि प्राप्तुं वयं क्वेरी एक्सिक्यूट् कुर्मः ।
03:49 पश्चात्, पुस्तकानां विवरणसङ्ग्रहणाय वयं ArrayList निर्माणं कुर्मः ।
03:55 अनन्तरं वयं result set द्वारा इटरेट्(iterate) कुर्मः ।
03:59 वयं Book नामक object इत्यस्य निर्माणं कुर्मः ।
04:03 वयं Book object इत्यस्मिन् BookId योजयामः(सेट् कुर्मः) ।
04:08 तथैव, वयं Book object इत्यस्मिन् अन्य-आट्रिब्यूट्स् (attributes) योजयामः ।
04:16 पश्चात् वयं books आवल्यां book आब्जेक्ट् योजयामः ।
04:21 पश्चात् वयं request इत्यत्र ArrayList books सेट् कुर्मः ।
04:26 अनन्तरं RequestDispatcher इत्येतदुपयुज्य listBooks.jsp प्रति request प्रेषयामः (फ़ार्वर्ड् कुर्मः) ।
04:33 अधुना, वयं listBooks.jsp प्रति आगच्छामः ।
04:38 अस्मिन् पृष्ठे, “अड्मिन्”, पुस्तकानाम् आवलिं द्रष्टुं शक्यते ।
04:43 अत्र, वयम् आदौ request तः पुस्तकानि प्राप्नुमः ।
04:48 एतत् HTML table पुस्तकानां(books) विवरणं दर्शयति ।
04:54 एवम्, वयं book list द्वारा इटरेट्(iterate) कुर्मः ।
04:58 अत्र वयं पुस्तकस्य BookId दर्शयामः ।
05:02 तथैव, वयं पुस्तकस्य अन्य-आट्रिब्यूट्स् दर्शयामः ।
05:07 एवंरीत्या वयं पुस्तकानाम् आवलिं दर्शयामः ।
05:11 अधुना, ब्रौसर् प्रति पुनः आगच्छाम ।
05:14 List Borrowed Books इत्यत्र क्लिक् करोतु ।
05:17 Submit इत्यत्र क्लिक् करोतु च ।
05:20 प्रदत्तानां (issue कृतानां) पुस्तकानाम् आवलिं वयं पश्यामः ।
05:24 अत्र Transaction Id, Book Id , Username इत्यादीनि विवरणानि सन्ति ।
05:29 अधुना, अहं IDE इत्यत्र प्रत्यागच्छामि ।
05:32 अपि च भवद्भ्यः अस्य कोड् दर्शयामि ।
05:35 AdminSection.java इत्यत्र गच्छतु ।
05:38 वयं List Borrowed Books इत्यत्र क्लिक् कृतवन्तः ।
05:42 अतः menuSelection ईक्वल् टु List Borrowed books अस्ति ।
05:47 एतानि सोपानानि यद् अस्माभिः List Books इत्यत्र दृष्टम्, तथैव सन्ति ।
05:53 Checkout table तः स्वीकृतानां पुस्तकानां विवरणं प्राप्तुं वयं क्वेरी एक्सिक्यूट्(query execute) कुर्मः ।
05:59 पश्चात् , borrowed books द्वारा वयम् इटरेट् (iterate) कुर्मः ।
06:02 अपि च एतत् request इत्यत्र checkout एट्रिब्यूट् इति सेट् कुर्मः ।
06:07 अधुना, listBorrowedBooks.jsp इत्यत्र आगच्छाम ।
06:12 अत्र वयं request इत्यस्मात् checkout प्राप्नुमः ।
06:17 Checkout आवलिद्वारा वयम् इटरेट् कुर्मः ।
06:20 अपि च अत्र वयं Checkout इत्यस्य एट्रिब्यूट्स् ( attributes ) दर्शयामः ।
06:25 Borrowed Books अस्माभिः एवं प्रदर्श्यते ।
06:28 अधुना, पुनः ब्रौसर् प्रति गच्छाम ।
06:30 borrowed books इत्यस्मिन् पृष्ठे अपरा आवलिः अस्ति ।
06:36 एषा प्रदत्तपुस्तकानाम् आवलिः, यस्यां करेन्ट् डेट्, रिटर्न् डेट् अपेक्षया अधिकं जातम् अस्ति ।
06:43 ‘कोड्’ द्रष्टुं IDE प्रति गच्छतु ।
06:46 अस्माभिः Borrowed Books निमित्तं यथा कृतम्, तद्वदेव अत्र कृतम् अस्ति ।
06:50 SQL query इत्यत्र केवलम् भेदः अस्ति ।
06:56 query मध्ये वयं, एतत् नियमं (कन्डीषन्) दद्मः : return_date less than now() order by transaction_Id
07:05 सम्प्रति अहं, सामान्यस्य उपयोक्तुः निमित्तम् उपयुज्यमानं interface(इन्टर् फ़ेस्) भवद्भ्यः दर्शयामि ।
07:10 तदर्थं ब्रौसर् प्रति गच्छाम ।
07:12 login page प्रति पुनः आगच्छाम ।
07:15 अहं mdhusein नाम्ना लागिन् करोमि ।
07:20 password इत्यत्र welcome इति टङ्कयतु ।
07:22 Sign In इत्यत्र क्लिक् करोतु च ।
07:25 वयं Success Greeting Page इत्येतत् प्राप्नुमः ।
07:28 अस्मिन् पृष्ठे उपयोक्त्रा (user द्वारा) सद्यः स्वीकृतानि पुस्तकानि सन्ति ।
07:32 अत्र Transaction Id, User Name, Book Id , Return Date इत्यादीनि विवरणानि सन्ति ।
07:39 अधुना, IDE इत्यत्र प्रत्यागच्छाम ।
07:43 इदानीं वयं GreetingServlet.java इत्यत्र गच्छामः ।
07:47 प्रदत्तानि पुस्तकानि तथा वयं दर्शयामः, यथा अड्मिन् निमित्तं दर्शितम् आसीत् ।
07:53 अत्रत्यः भेदः नाम, अस्माभिः लाग्ड् इन् यूसर् निमित्तं पुस्तकानि दर्शनीयानि सन्ति ।
08:02 एतत् लैन् द्वारा मया username प्राप्यते ।
08:05 अनन्तरं,
08:10 username ईक्वल् टु logged-in user इत्येतन्नियमानुगुणं वयं स्वीकृतानां पुस्तकानां विवरणं प्राप्नुमः ।
08:14 अतः वयं सम्बद्ध-यूसर्-निमित्तं प्रदत्तानां पुस्तकानां आवलिं प्राप्नुमः ।
08:20 पश्चात्, successGreeting डाट् jsp इत्यस्मिन् वयं आवलिं दर्शयामः ।
08:27 भवतां successGreeting डाट् jsp एवं दृश्यते ।
08:32 अस्मिन् प्रशिक्षणे वयम्,
08:35 * (admin page) अड्मिन् पेज् प्रति प्रेषयितुम् लागिन् पेज् इत्यस्य परिवर्तनम्,
08:39 * पुस्तकस्य (Book) समग्रविवरणप्राप्तिम्,
08:42 * स्वीकृतपुस्तकानां समग्रविवरणप्राप्तिम्,
08:45 * लाग्ग्ड् यूसर्(logged user) द्वारा स्वीकृतानां पुस्तकानां प्रदर्शनं च ज्ञातवन्तः स्मः ।
08:50 स्पोकन् ट्युटोरियल् प्रकल्पस्य विषये अधिकविवरणार्थं, अस्मिन् लिङ्क्-मध्ये लभ्यमानं विडियो पश्यन्तु ।
08:56 अयं स्पोकन् ट्युटोरियल् प्रकल्पस्य सारांशः अस्ति ।
08:59 यदि भवतां सविधे उत्तमं ब्याण्ड्-विड्त् नास्ति, तर्हि भवन्तः अवारोप्य(डौन्लोड् कृत्वा) द्रष्टुम् अर्हन्ति ।
09:04 स्पोकन् ट्युटोरियल् प्रकल्पगणः (टीम्):
09:06 एतत् उपयुज्य कार्यशालाः चालयति ।
09:09 आन्-लैन् परीक्षासु उत्तीर्णेभ्यः प्रमाणपत्राणि ददाति ।
09:13 अधिकविवरणार्थं, कृपया contact@spoken-tutorial.org प्रति लिखन्तु ।
09:20 स्पोकन् ट्युटोरियल् प्रकल्पः ‘टाक् टु ए टीचर्’ परियोजनायाः कश्चन भागः अस्ति।
09:24 एतत् भारतसर्वकारस्य MHRD अधीने विद्यमानस्य राष्ट्रियसाक्षरतामिषन् इत्यस्य ICT माध्यमद्वारा समर्थितम् अस्ति ।
09:30 अस्याः संस्थायाः विषये अधिकं विवरणम् अत्र उपलभ्यते - http://spoken-tutorial.org/NMEICT-Intro
09:40 Library Management System इत्येतत् Corporate Social Responsibility Program द्वारा प्रमुख साफ़्ट्वेर् MNC इत्यस्य योगदानम् अस्ति ।
09:49 एतत्-स्पोकन् ट्युटोरियल् निमित्तं तैः विषयस्य समर्थनमपि कृतमस्ति ।
09:53 अस्याः प्रतेः अनुवादिका बेंगलूरुतः नागरत्ना हेगडे, प्रवाचकश्च ______।
09:57 भागग्रहणाय धन्यवादाः ।

Contributors and Content Editors

NHegde